________________
दानप्रदीपे
षष्ठः प्रकाशः।
नो । अमुष्या द्रम्मलक्षापि मूल्यं स्वल्पतरं ततः॥ ६८॥ गुणानामेव भो ! मूल्यमुच्यते न तु दारुणः। काष्ठरूपाऽपि किं न स्यादमूल्या कल्पवल्लरी ॥ ६९॥ एवं तया गुणोत्कर्षे घोष्यमाणेऽपि तेऽपि ताम् । कातर्येण न गृह्णन्ति धिगधैयविजृम्भितम् ॥ ७० ॥ न वेत्ति यो गुणं यस्य स तस्मिन्नहि सादरः । स्वाद्वीरपि हि मृद्धीका नालोकन्ते क्रमेलकाः ॥ ७१॥ दिनान्ते मन्त्रिराजेन पृष्टाऽऽचष्ट तथैव सा । मणिमन्त्रौषधीनां हि महिमा वागगोचरः॥७२॥ बहुरत्ना च धात्रीति विचिन्त्य चतुराग्रणीः । प्रत्याय्य मानसं तस्या मन्त्रीशस्तामुपाददे॥७३॥ युग्मम् ॥ आरोप्य रौप्यपट्टे तां कर्पूरकुसुमादिभिः । प्रपूज्य पूर्वयामिन्यां दक्षः सुष्वाप धीसखः॥७४ ॥ अमात्यः प्रातरुत्थाय प्रदत्ते वस्तु यत्तया । भवेन्म
तदक्षय्यं निधानमिव चक्रिणः॥७५ ॥ इति प्रेक्ष्य गुणोत्कर्ष तस्याः प्रत्ययिताशयः। रथकारगृहे द्रम्मलक्षं प्रैषत धीसखः M॥७६ ॥ अथ तां रथकृत्सृष्टिगुणस्पष्टनपूर्वकम् । सोऽदर्शयन्नृपं दीर्घदर्शिनः खलु धीसखाः ॥७७ ॥ नृपोऽपि कौतुकाक्षि-टू
तस्तां परीक्ष्य प्रहर्षुलः । कोशे निवेशयामास को हि कल्पलतां त्यजेत् ॥७८॥ अमुना शिल्पिना शिल्पं कृप्तं पुनरपीदृशम्। दर्शनीयं मम मनोविनोदाय सदा त्वया ॥ ७९ ॥ इत्युक्त्वा मन्त्रिणेऽमात्रप्रसादप्रवणो नृपः। कोशाध्यक्षेण हर्षेण द्रम्मलक्षमदीदपत् ॥ ८०॥ अतुल्यमस्य कौशल्यं भगिनीभर्तुरद्भुतम् । इति हर्षविशालाक्षाः श्यालाद्यास्तमशंसिषुः ॥ ८१॥सुतरां श्वशुराद्यास्तं परेऽपि बहु मेनिरे । यन्मुखं वीक्षते लक्ष्मीस्तस्य को हिन संमुखः॥ ८२ ॥ विलोक्य दलिकं दिव्यमन्यदाऽरण्यदारुषु । स हर्षी गृहमानैषीद्विशेषे विदुषां हि दृग् ॥ ८३॥ विश्वभ्रमणखिन्नायाः श्रिया इव निजालये । विश्रान्त्यै तेन पल्यत सोऽद्भुतं निरपीपदत् ॥ ८४ ॥ ततः समर्प्य पल्यत विक्रेतुं स चतुष्पथे । तथैव शिक्षामाख्याय प्रजिघाय प्रियां