SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ बभूव सा। पुष्पजातिषु बह्वीषु जातरेव हि मान्यता॥१७॥ सवोङ्गसुभगं राज्यं प्राज्यं पालयतः सुखम् । वत्सराः प्रचरास्तस्य व्यतीयुः प्रहरा इव ॥ १८ ॥ परं राज्यधुराधुर्यस्तस्याजायत नात्मजः । सुतरामरतिं तेन तन्वानः स व्यचिन्तयत् ॥१९॥ पिशाचीव शरीरं मे जर्जरीकुरुते जरा । धर्मदूता इवोपेताः पलिता मे शिरस्यमी ॥२०॥ अद्यापि नहि पश्यामि सूनुमन्वयमण्डनम् । वल्लीव द्रुममालम्ब्य राज्यश्रीःस्फातिमेति यत्॥२१॥राज्यलक्ष्मीः परीवारपरीताऽपि ऋते सुतम् । द्यौरिव द्योतते नैव सताराऽपि विधु विना ॥ २२॥ कथं च चिरकालीनः प्रव्रज्याया मनोरथः। ममायं फलिता पुत्रराज्यस्थापनपूर्वकः ॥ २३ ॥ धन्यास्ते पूर्वजा नूनमवीक्ष्यैव जरामुखम् । स्वाङ्गजे राज्यमायोज्य तपस्यामासुराशु ये ॥ २४ ॥ इति |चिन्तातुरः पुत्रप्राप्युपायपरायणः। भूपतिर्गमयामास वासरान् वत्सरानिव ॥ २५ ॥ अन्येयुः प्रश्नयामास नैमित्तिकमिलापतिः । भूतभाविभवद्भावप्ररूपणपरायणम् ॥ २६॥ कदा मे नन्दनो भावी कथं वा तस्य संभवः ? । भावी च कीदृशः सर्वमिदं वद विदांवर ! ॥ २७ ॥ अथावगम्य तत्सम्यगगम्यं चर्मचक्षुषाम् । ज्योतिःशास्त्रैकनेत्रेण स जगौ जगतीपतिम् ॥ २८ ॥ भावी तवाङ्गजो राजन् ! राज्यभारधुरंधुरः । परं पुण्यानुभावेन संभवस्तस्य दृश्यते ॥ २९॥ अगण्यं पुण्यमेवैकं राजन्नातन्यतां ततः। चेतश्चिन्तितपूत् हि पुण्यं चिन्तामणीयते ॥३०॥ एतां तद्गिरमाकर्ण्य कर्णपीयूषवर्षिकाम् । प्रीतः पृथ्वीपतिर्वितैः प्रभूतैस्तमपिप्रिणत् ॥ ३१ ॥ इष्टं वैद्योपदिष्टं च मन्वानस्तद्वचो नृपः । सर्वज्ञोजापज्ञपुण्यैकतानमानसतामधात् ॥ ३२॥ तथाहि-प्रासादप्रतिमाविधापनजिनाभ्यर्चागुरूपासनादानामारिविधानदुस्तपत पाश्रीतीर्थयात्रादिकम् । पुण्यं सञ्चिनुते स्म निर्मलमयं राझ्या समं निःसमं प्रत्यूहास्तुषनाशमाशु सकला नेशुः सुदूरं यथा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy