SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पष्ठः दानप्रदीपे ॥ अथ षष्ठः प्रकाशः ॥ __ कुर्यादादीश्वरस्तत्र प्रकाशं विश्वपावकः । अहो ! दानप्रथादीपो यस्याद्यापि प्रदीप्यते ॥१॥ अथोपष्टम्भदानस्यान-18 प्रकाशः। ॥८५॥ वद्यासनदानतः । भेदः पुण्यभरोद्भेदस्तातीयीकः प्रकीर्त्यते ॥२॥ केवले भूतले सूक्ष्मनानाजन्तुकुलाकुले । नानुजानन्ति सर्वज्ञा मुनीनामुपवेशनम् ॥ ३॥ ततो दारुमये वर्षासमये प्रासुकासने । आस्यते मुनिभिः शेषसमये पुनरौर्णिके ॥४॥ ततः सुकृतिना नित्यं यथा समयमासनम् । मुनीश्वरेभ्यो भावेन दानीयमनणीयसा ॥ ५॥ दत्ते प्रीतेन चित्तेन मुनीशानां य आसनम् । स्वर्गापवर्गसौधेषु तस्य स्याद्धृवमासनम् ॥ ६ ॥ धन्यास्ते कृतपुण्यास्ते वाचनाध्यापनादिकाः। येषामास्तिसुखासीनैः साध्यन्ते साधुभिः क्रियाः॥७॥ मुनीनामासनं दातुः संयमः सुलभो भवेत् । यतस्तस्य विधौ । तेषां साहाय्यं तेन सृज्यते ॥८॥ आसनं यो मुनीन्द्राणां दत्ते तस्य भवान्तरे । सुशकं शकचक्र्यादिसिंहासन्युपवेशनम् P९॥ यतीनामासनं शुद्धवासनं यः प्रयच्छति । करिराज इव प्राज्यराज्यश्रियमुपैति सः॥ १०॥ तथाहि" बभूव काञ्चनपुरं भरतावनिभूषणम् । शोभां काञ्चन यद्देजे परां काञ्चनवेश्मभिः ॥ ११॥ पुरुषार्थास्त्रयो यत्र मिथो| बाधाविवर्जिताः। कृत्वा मैत्रीमिवामात्रां पवित्राः प्रावरीवृतः॥१२॥ तत्रापहस्तितारातिहस्तिनामा महीपतिः । नीतिवलिसमुल्लासे वारिदामास यः सदा ॥ १३ ॥ पश्चतां द्विषतां सङ्ख्ये प्रत्येकं विततान यः। कुलक्षयकरस्तेषां ख्यातश्चित्रं तथाऽप्ययम् ॥ १४ ॥ तस्यासीत्कमला देवी देवीव भुवमागता । चक्षुर्निमेषैरेवैषा मानुषीति प्रतीयते ॥ १५ ॥ भूषणेKIनान्तरङ्गेण शीलेनैव विभूषिता । बाह्यालङ्कारवारं सा बभार व्यवहारतः ॥ १६ ॥ प्रभूतास्वपि कान्तासु तस्य कान्ता ||
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy