________________
प्राचीनपुण्ययोगेन म्या शुचिमासस्य शुचौ भ्राम्यनाद्राणां दारवं शयनासनम् ॥ २९७ ॥
स्वस्थचेतसः ॥ २९५ ॥ संमूर्च्छन्ति सर्वतोऽपि त्रसस्थावरजन्तवः । दुर्लक्षाश्चक्षुषा सूक्ष्मा वर्षासु प्रचुराः क्षितौ ॥ २९६॥
तेषां विशिष्य रक्षाय वर्षासु जिननायकैः । अनुमेने मुनीन्द्राणां दारवं शयनासनम् ॥ २९७ ॥ ततः श्रीगुरुनिर्देशादारभाशय्याजिघृक्षया । दशम्यां शुचिमासस्य शुचौ भ्राम्यन् पुरान्तरे ॥ २९८ ॥ साधुसङ्घाटकस्तस्य नन्दनस्य गृहेऽगमत् । प्राचीनपुण्ययोगेन कल्पद्रुरिव जङ्गमः॥ २९९ ॥ युग्मम् ॥ तमुपागतमालोक्य मूर्त धर्ममिवाङ्गणे । अभ्युत्तस्थौ ससंभ्रान्तः प्रमोदपुलकाङ्कितः ॥ ३०० ॥ सप्ताष्टानि पदान्येनमभिगम्य सुभक्तितः । प्रणम्य विधिना सम्यक् स ऊचे रचि-15 ताञ्जलिः ॥ ३०१॥ अनभ्रसंभवा वृष्टिरहो ! कल्पद्रुमो मरौ । अहो ! चिन्तामणिः प्राप दुर्गतस्य निकेतने ॥ ३०२॥ अहो ! अभ्युदयामास कुहूनिशि निशाकरः । कटरे ऊपरे सस्यसंपत्तिः समपद्यत ॥३०३॥पद्मं विस्मेरतामाप बपुरे शिखरे गिरेः । मदहस्याङ्गणे जज्ञे यदद्य भवदागमः॥ ३०४ ॥ चतुर्भिः कलापकम् ॥ प्रसद्यादिश्यतां सद्यो निजागमनकारणम्।। येन मे स्फायते प्रीतिर्वसन्तेनेव वल्लरी ॥३०५॥ ततस्तमग्रणीः साधुर्जगाद श्रीगुरोगिरा । आवां तवान्तिकं दारुशयनीयार्थमागतौ ॥ ३०६ ॥ स्फीतप्रीतिस्ततः श्रेष्ठी सुकुमारं सुनिर्मलम् । सुसन्धिबन्धुरं शुद्धकाष्ठोद्भवमभङ्गरम् ॥ ३०७॥ निश्छिद्रं निरवद्यं च शयनीयं महायतम् । स्वगुणौघमिव प्रादुश्चकार पुरतस्तयोः ॥ ३०८ ॥ युग्मम् ॥ प्रसद्य गृह्यतामेतत्सर्वदैवोपयुज्यताम् । भवदायत्तमेवास्तु हर्षादिति जगाद सः॥ ३०९ ॥ वृद्धस्तमभ्यधात्साधुर्वर्षास्वेव तपस्विनाम् । शिष्ट ! काष्ठमयी शय्या कल्पते ननु सर्वदा ॥ ३१०॥ तदेषा युष्मदीयैव कार्तिकावधि गृह्यते । एवमस्त्विति सानन्दमनूवाद च नन्दनः ॥ ३११॥ विशालं विमलं नानानुलोमगुणसङ्गतम् । स्वस्येव शम्बलं प्रेत्योपनिन्ये कम्बलं च सः॥३१२॥