________________
ततः श्रीगुरवः पञ्चपरमेष्ठिनमस्कृतिम् । उपादिशन् पुरस्तस्य शिवश्रीदूतिकामिव ॥ २६५ ॥ अस्याश्च स्मृतिमात्रेण प्राणभाजां भवे भवे । विपदो हि विपद्यन्ते संपद्यन्ते च संपदः॥ २६६ ॥ यतः"भूताः स्यु त्यभूता विरचयितुमलं व्यन्तरा नान्तरायं यक्षा रक्षासु दक्षा विदधति विविधा व्याधयो नैव बाधाम् ।
शक्ता नैवापकर्तुं ज्वलनजलगराद्युत्थदुर्गोपसर्गाः सम्यक्कण्ठोपकण्ठे लुठति तनुमतां श्रीनमस्कारमन्त्रे ॥१॥" मङ्गलानां समग्राणामग्रिमं किल मङ्गलम् । सर्वागमोपनिषदं प्राहुरेनं मनीषिणः॥ २६७ ॥ अमुष्य लक्षजापेन जिन-18 पूजापुरस्सरम् । तीर्थकृन्नामकर्मापि बध्यते नात्र संशयः ॥२६८॥ तदमुं हृदये धेहि नयस्व स्मृतिमन्वहम् । येन त्वां | वृण्वते सर्वाः संपदः स्वयमद्भुताः ॥ २६९ ॥ ततः पल्लीपतिस्तस्माद्विधिवत्तमशिक्षत । स्वस्य श्रेयस्कर को हि नाद्रियेत सचेतनः ॥ २७० ॥ चिन्तारत्नमिव प्राप्य दुष्प्रापं तं महर्षितः । मन्वानो धन्यमात्मानं मुनीन्नत्वाऽगमगृहम् ॥ २७१ ॥ | अयमध्यापिपत् पश्चनमस्कारं प्रियामपि । स्वकण्ठाभरणं मुक्ताहारवत्तं चकार सा ॥ २७२ ॥ तपःस्तुतिजपध्यानपूजाप्रभृतिभनिभिः । तौ यावज्जीवमव्याजममुं भक्त्या रराधतुः॥२७३॥ ततः स तेन पुण्येन पल्लीशस्त्वमभूर्नृपः। तत्कान्ताऽपि बभूवैषा पत्नी ते रत्नमञ्जरी॥२७४॥ अहो! शक्तिर्नमस्काररत्नस्य भुवनाद्भुता । यदेकमपि तद्दत्ते चित्तेष्टाःसर्वसंपदः॥२७५॥ है| इत्याकर्ण्य निजं पूर्वभवं भूपः सवल्लभः । जातजातिस्मृतिश्चङ्गसंवेगस्तं गुरुं जगौ ॥ २७६ ॥ पूज्याः! क्षणं प्रतीक्षध्वं
गृहं गत्वा यथाङ्गजम् । निजे नियोज्य साम्राज्ये प्रव्रज्यामहमाददे ॥ २७७ ॥ ततः सूरीश्वरोऽप्येवमुपद्व्हयति स्म तम् ।। धन्योऽसि पुण्यजन्माऽसि तत्त्ववेद्यसि निश्चितम् ॥ २७८ ॥ तव यस्येदृशी बुद्धिः प्रतिबन्धविना कृता । शिष्टाऽत्र मा 8
PRASACARRANGANAGAR