SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे पञ्चमः प्रकाशः। ॥८२॥ श्रीगुरूनेष न्यविक्षत यथोचितम् ॥ २४९ ॥ गुरुराजोऽपि राजादिजनं पुण्यरमापुषा । धर्मलाभाशिषानन्ध निर्ममे धम देशनाम् ॥ २५०॥ दुष्प्रापमाप्य नृभवं सुकुलाद्युपेतं भव्याः प्रमादमवधूय विधत्त धर्मम् । एकान्तपथ्यपरलोकसहायताद्यैः प्राधान्यमस्य खलु बन्धुधनादिकेभ्यः ॥ २५१॥ इत्याद्याकर्ण्य संपन्नन्नतभावोऽपि भूपतिः। प्राग्भवं स्वस्य जिज्ञासुः पप्रच्छ सुगुरूनिति ॥ २५२ ॥ प्रसद्यादिश्यतां स्वामिन् ! स्वरूपं प्राग्भवस्य मे । श्रुतज्ञानेन विज्ञाय गुरवोऽप्येवमूचिरे ॥ २५३ ॥ इहैव भरते विन्ध्यभूधरः स्वापसिन्धुरः । तदीयोपत्यकाभागे सोमपल्लीति पल्लिका ॥ २५४ ॥ तस्यां सोमाभिधः पल्लीपतिः प्रकृतिभद्रकः । तस्याभूलभा सोमा नाम्नाऽपि क्रिययाऽपि च ॥ २५५ ॥ अन्येद्युः सार्थतो भ्रष्टा दमघोषमहर्षयः। भ्रमन्तस्तत्र संप्रापुस्तत्पुण्यैः प्रेरिता इव ॥ २५६ ॥ धीदरिद्राः पुलिन्द्रास्तानतिरौद्राशया मुनीन् । उपद्रोतुमढौकन्त व्याघ्रा इव वृषोत्तमान् ॥ २५७ ॥ वीक्ष्य दक्षस्तु पल्लीन्द्रः समुन्निद्रकृपाभरः । नरकेभ्य इवात्मानं तेभ्यस्तान् पर्यमूमुचत् ॥ २५८ ॥ स्वयमेवामुना गत्वा यतयस्ते सभक्तिकम् । संप्रेष्यन्त पुरे क्वापि विवेको हि दयावताम् ॥ २५९ ॥ अथ नत्वा यतीन् प्रीतः पल्लीपतिहं प्रति। यावन्निवर्तते तावन्यगद्यत यतीश्वरैः ॥ २६० ॥ भद्र ! मुद्रितभद्राणां पुलिन्द्राणामुपद्रवात् । त्वया वरेण्यकारुण्यवता निस्तारिता वयम् ॥२६१॥ सामान्यस्यापि सत्त्वस्य त्राणं परमसंपदे । किं पुनर्निरतीचारचारित्रस्य महात्मनः ॥ २६२ ॥ तदेतेनापि पुण्येन भावी त्वं संपदा पदम् । तदप्युपचिकीर्षामस्तवायतिहितं वयम् ॥ २६३ ॥ सोऽप्यवोचत हे पूज्याः ! यदाऽऽयतिहितावहम् । तदाऽऽदिशत सद्यो मे येन तत्र यतेऽन्वहम् ॥ २६४ ॥ ॥८२॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy