________________
तस्स अम्मापि स्स दुप्पडिआरं हवइ । अहे णं से तं अम्मापिउरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परुवइत्ता ठावइत्ता भवइ । तेणामेव अभ्मापिउस्स सुप्पडिआरं हवइ ||" इत्यादि ॥
रत्नसारोऽप्यनुलच्या गुरूणां गीरिति स्मरन् । अन्वमंस्त नृपादेशं स पुत्रो यः पितुर्गिरि ॥ २३५ ॥ ततः सोत्सवमायोज्य सुनौ साम्राज्यमार्यधीः । ज्ञानभानुगुरोः पार्श्वे तपस्यामाददे नृपः ॥ २३६ ॥ शमी समासहस्राणि तपस्तप्त्वा स दुस्तपम् । अवाप्य केवलज्ञानं क्षिप्तकर्मा शिवं ययौ ॥ २३७ ॥ रत्नसारमहाराजो भुञ्जानो राज्यमन्यदा । रजन्याश्चरमे यामे दध्यौ | द्वेधा प्रबुद्धवान् ॥ २३८ ॥ जन्मनि प्राक्तने कर्म निर्ममे किमहं शुभम् । यस्मादीदृशमैश्वर्यमनायासमवाप्नुवम् ॥ २३९ ॥ गुर वश्चेत्समायान्ति ज्ञानातिशयशालिनः । तदा तद्धेतुमापृच्छय भवाम्यहमसंशयः ॥ २४० ॥ इति चिन्तयतस्तस्य विरराम तमस्विनी । प्रणाशिततमः स्तोमः प्रकाशश्चाभितोऽभवत् ॥ २४१ ॥ ततः प्रातस्त्यकृत्यानि विधाय नरनायकः । सुधर्मामित्र सुत्रामा सभां यावदभूषयत् ॥ २४२ ॥ तावद्भूपालमानम्य वनपालो व्यजिज्ञपत् । स्वामिन् ! सम्प्रति कुसुमाकरारामं समैयरुः ॥ २४३ ॥ बहुशिष्यपरीवाराः पारीणाः श्रीजिनागमे । नानालब्धिसमृद्धाः श्रीविनयन्धरसूरयः ॥ २४४ ॥ युग्मम् ॥ तन्निशम्य विशामीशश्चञ्चद्रोमाञ्चकञ्चुकः । सद्यः स्वाभीष्टसिद्ध्याप्त हर्षोत्कर्षः परामृशत् ॥ २४५ ॥ अहो ! अन
जनि मेघवृष्टिरहो ! विना पुष्पमभूत्फलर्द्धिः । पचेलिमं पुण्य महो ! मदीयमाकस्मिको यद्गुरुसङ्गमोऽद्य ॥ २४६ ॥ तत|स्तमवनीपालः प्रीतिदानैरतूतुषत् । नौचित्यव्यत्ययः क्वापि जायते हि विवेकिनाम् ॥ २४७ ॥ अथ भूजानिरारुह्य गजेन्द्रं | सपरिच्छदः । विभूत्याऽद्भुतया तूर्ण तमारामं समागमत् ॥ २४८ ॥ उत्सृज्य राज्यचिह्नानि पञ्च पञ्चाङ्गपूर्वकम् । प्रणम्य