________________
दानप्रदीपे मुच्चैर्जनान् प्रति।वदन्तीव मृदङ्गादिवाद्याली वाद्यतेतमाम् ॥२२५॥ गीयते सधवावगैः कलं धवलमङ्गलम् । भट्टघट्टैश्च पठ्यन्ते पञ्चमः
बिरुदावलयः स्फुटम् ॥ २२६ ॥ इत्युत्सवेष्वपारेषु कुमारः परिवारयुक् । विस्मापितपुरीलोकं विमानादवतीर्णवान्॥२२७॥ प्रकाशः। ॥८१॥
प्रविश्य च स्वमावासं पित्रोः पादानवन्दत । तावपि प्रोद्यदानन्दमभिनन्द्य तमूचतुः॥ २२८ ॥ वत्स! त्वदीयविरहानलयोगजातं यत्तापदुःखमनिशं भृशमन्वभावि । तत्साम्प्रतं त्वदवलोकसुधारसोऽयं सर्व व्यनीनशदथो कथय स्ववृत्तम् ॥ २२९ ॥ न नामापि निजं सन्तो गृहन्तीति विमर्शिनः । भ्रूसंज्ञया कुमारस्य शुकस्तच्चरितं जगौ ॥ २३०॥ नृपस्तच्छ्र
वणप्रोद्यदानन्दो निजनन्दनम् । सर्वराज्यधुराधुर्यमवधार्य सुधीर्जगौ ॥ २३१ ॥ वत्सैषा पालिता लोकख्याता सम्यक् पक्षमा मया। सम्प्रति त्वयि तद्भारमारोपयितुमुत्सहे ॥२३२ ॥ सर्वसौख्यकरी सान्या श्रूयते या जिनागमे । तद्भारं3॥
वोढुमिच्छामः स्वच्छाशय ! वयं पुनः॥२३३ ॥ शक्यते स च निर्वोढुं न विना सर्वसंवरम् । अतः स्वीकुरु राज्यं त्वं स्वीकुर्मस्तं पुनर्वयम् ॥ २३४ ॥ किश्च
"पुत्रः पितॄन जिनोपज्ञधर्ममार्गे प्रवर्तयन् । कलयत्यनृणीभावं सम्यग् न पुनरन्यथा ॥१॥" तदुक्तं श्रीस्थानाङ्गे
"तिन्हं दुप्पडिआरं समणाऊसो त मायापिउणो भट्टिस्स धम्मायरिअस्स । संपाइउवि अणं केइ पुरिसे सयपागससाहस्सपागेहिं तेल्लेहिं अभंगेहि सुरभिणा गन्धवट्टएण उविट्टित्ता तिहिं उदगेहिं मजावित्ता सवालंकारविभूसिअं करित्ता
मणुन्नं थालीपागसुद्धं अहारसवंजणाउलं भोअणं भोयावित्ता जावजीवं पिठिचडिंसिआए परिवहिजा, तेणावि