SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे मुच्चैर्जनान् प्रति।वदन्तीव मृदङ्गादिवाद्याली वाद्यतेतमाम् ॥२२५॥ गीयते सधवावगैः कलं धवलमङ्गलम् । भट्टघट्टैश्च पठ्यन्ते पञ्चमः बिरुदावलयः स्फुटम् ॥ २२६ ॥ इत्युत्सवेष्वपारेषु कुमारः परिवारयुक् । विस्मापितपुरीलोकं विमानादवतीर्णवान्॥२२७॥ प्रकाशः। ॥८१॥ प्रविश्य च स्वमावासं पित्रोः पादानवन्दत । तावपि प्रोद्यदानन्दमभिनन्द्य तमूचतुः॥ २२८ ॥ वत्स! त्वदीयविरहानलयोगजातं यत्तापदुःखमनिशं भृशमन्वभावि । तत्साम्प्रतं त्वदवलोकसुधारसोऽयं सर्व व्यनीनशदथो कथय स्ववृत्तम् ॥ २२९ ॥ न नामापि निजं सन्तो गृहन्तीति विमर्शिनः । भ्रूसंज्ञया कुमारस्य शुकस्तच्चरितं जगौ ॥ २३०॥ नृपस्तच्छ्र वणप्रोद्यदानन्दो निजनन्दनम् । सर्वराज्यधुराधुर्यमवधार्य सुधीर्जगौ ॥ २३१ ॥ वत्सैषा पालिता लोकख्याता सम्यक् पक्षमा मया। सम्प्रति त्वयि तद्भारमारोपयितुमुत्सहे ॥२३२ ॥ सर्वसौख्यकरी सान्या श्रूयते या जिनागमे । तद्भारं3॥ वोढुमिच्छामः स्वच्छाशय ! वयं पुनः॥२३३ ॥ शक्यते स च निर्वोढुं न विना सर्वसंवरम् । अतः स्वीकुरु राज्यं त्वं स्वीकुर्मस्तं पुनर्वयम् ॥ २३४ ॥ किश्च "पुत्रः पितॄन जिनोपज्ञधर्ममार्गे प्रवर्तयन् । कलयत्यनृणीभावं सम्यग् न पुनरन्यथा ॥१॥" तदुक्तं श्रीस्थानाङ्गे "तिन्हं दुप्पडिआरं समणाऊसो त मायापिउणो भट्टिस्स धम्मायरिअस्स । संपाइउवि अणं केइ पुरिसे सयपागससाहस्सपागेहिं तेल्लेहिं अभंगेहि सुरभिणा गन्धवट्टएण उविट्टित्ता तिहिं उदगेहिं मजावित्ता सवालंकारविभूसिअं करित्ता मणुन्नं थालीपागसुद्धं अहारसवंजणाउलं भोअणं भोयावित्ता जावजीवं पिठिचडिंसिआए परिवहिजा, तेणावि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy