SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सत्वरम् । तदाकर्ण्य नृपः प्राज्ञस्तं जगाद सगद्गदम् ॥ २११ ॥ वत्स ! व्रजेति वचनं नहि चारु तिष्ठेत्युक्तिः शुभाय नहि मौनमुदासवृत्तिः । तत्किं ब्रवीमि यदि वा किमिमैर्विमशैर्वेगाद्वियोगविधुरौ पितरौ धिनु स्त्रौ ॥ २१२ ॥ इत्यनुज्ञां कुमारस्य दत्त्वा विद्याधराधिपः । आकार्य तनयां कार्यविशेषानित्यशिक्षत ॥ २९३ ॥ अभ्युत्थानमुपागते निजपतौ तद्भापणे नम्रता तत्यादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो मुश्चेच्च शय्यामिति प्राच्यैः पुत्रि ! निवेदिताः कुलवधूशुद्धान्तधर्मा अमी ॥ २१४ ॥ इत्येतां रत्नमञ्जर्याः शिक्षामाख्याय भूपतिः । तं कुमारं तया साकं विससर्ज गृहान् प्रति ॥ २१५ ॥ कुमारोऽपि प्रियाकीरसुहृद्विद्याधरैः समम् । विमानं प्रौढमारूढः प्रतस्थे गगनाध्वना ॥ २१६ ॥ समीरण इव व्योम लङ्घमानो विमानगः । आससाद क्षणाद्रलपुरोपान्तं नृपाङ्गभूः ॥ २१७ ॥ उत्क्षिप्तः पवनेन रत्ननिकरो रत्नाकरोद्भूः किमु ज्योतिश्चक्रमुत भ्रमश्रमभिया व्योम्नः समेति क्षमाम् । स्वर्गो वा समुपैति पुण्यजफलप्रत्यायनाय स्वयं पौराणामिति कल्पनां विदधती रेजे विमानावली ॥ २१८ ॥ अथाभ्येत्य शुकः पूर्व निविष्टं सिंहविष्टरे । सकष्टं सूनुशोकेन भूपमेवं व्यजिज्ञपत् ॥ २१९ ॥ विषादस्त्यज्यतां देव ! प्रमोदश्च विधीयताम् । यदेत्ययं सपलीकः पुत्रस्तेऽद्भुतया श्रिया ॥ २२० ॥ नृपोऽथ तनयप्रात्या प्रमोदाद्वैतमापिवान् । पुरान्तरुत्सवश्रेणिमित्य तुच्छामका रयत् ॥ २२९ ॥ तथाहि - मञ्चाः प्रपञ्चिताश्चर्याः प्रपञ्चयन्ते पदे पदे । प्रतिद्वारं निधीयन्ते रम्भास्तम्भाः सतोरणाः ॥ २२२ ॥ मौक्तिकाः पथि कार्यन्ते स्वस्तिकाः स्वस्तिकारिणः । उच्छ्रीयन्ते ध्वजाः कीर्तिपुजा इव कुमारजाः ॥ २२३ ॥ राजमार्गाश्च सिच्यन्ते श्रीखण्डघुसृणद्रवैः । नृत्यं जनितदृकशैत्यं कार्यन्ते पणयोषितः ॥ २२४ ॥ राजसूनोरनूनं हि पुण्य
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy