________________
दानप्रदीपे
ज्ञासीदमुं क्रीडाशुकं निजम् । प्रीत्याऽऽलिङ्गय च सौत्सुक्यं प्रश्नयामास हर्षतः ॥ १९५ ॥ शुकराज ! समाख्याहि पित्रोः पञ्चमः पौरजनस्य च । कुशलं तच्छ्रतौ बाढं सोत्कण्ठं मे मनो यतः॥ १९६ ॥ शुकोऽप्याह द्विपारब्धेऽपहारे ते तदा श्रुते ।। प्रकाशः। अमन्दं खेदमासेदुः सर्वे पित्रादयो जनाः ॥ १९७॥ किश्च त्वदीयविरहार्तिवशप्रसर्पिबाष्पाम्बुविप्लतहशो गतचेतनास्ते । अस्तोकशोकविधुरीभवनेन कष्टं तिष्ठन्ति चित्रलिखिता इव सर्वकालम् ॥ १९८ ॥ अहमप्यासदं मूर्छा त्वद्वियोगाति-|| दुःखतः । तव पुण्योदयादेव परमुज्जीवितस्तदा ॥ १९९ ॥ पुरस्तेषामवोचं च भो भोः ! शृणुत मद्गिरम् । मासान्ते यदि तं तस्योदन्तं वा न समानये ॥ २००॥ तदा ज्वालावलीचण्डे वह्निकुण्डे विशाम्यहम् । तद्विषादं परित्यज्य भजत स्वस्थचित्तताम् ॥ २०१॥ प्रतिज्ञामिति निर्माय निर्गतो नगरादहम् । ग्रामारामादिषु भ्रामं भ्रामं स्थानेष्वनेकशः ॥२०२॥ भवन्तं क्वापि न प्रापमपुण्य इव शेवधिम् । भाग्यैरद्य पुनर्दिष्ट्या दृष्टस्त्वं दृष्टितुष्टिदः ॥२०३ ॥ युग्मम् ॥ तस्मादलं विलम्बेन पित्रादिजनतुष्टये । सद्यः समेहि यन्मेऽभूत्समाप्तप्रायतावधेः॥ २०४॥ कुमारोऽप्येवमाकर्ण्य बाष्पाविलविलोचनः। चिन्तयामास धिर धिग् मां मूढं वैषयिके सुखे ॥ २०५॥ मयात्रस्थेन नीतो हि दुधिया तादृशी दशाम्। पितृवर्गः समग्रोऽपि निसर्गेणातिवत्सलः॥ २०६॥ तनयाः श्लाघनीयास्ते पर्युपास्तिमनारतम् । विनयेन वितन्वानाः ॥ ८ ॥ पितरौ प्रीणयन्ति ये ॥२०७ ॥ तदेतद्यपि गत्वा तौ सेवया प्रीणयाम्यहम् । अतः परं स्थितिस्तत्र सर्वथा मे न युज्यते ॥२०८ ॥ ततः साकं शुकेनायं नृपमेत्य व्यजिज्ञपत् । राजन् ! रत्नपुरादद्य शुकराजोऽयमाययौ ॥ २०९ ॥ वृत्तान्तो-15 ऽभाणि चैतेन पित्रोमद्विरहार्तयोः । तदादि मन्मनः पित्रोदर्शनोत्कमभूद्धशम् ॥ २१०॥ तत्तत्र गमनाथै मामनुजानीहि
CROCOGNOUSAMACSCRoo