________________
बन्दी देव ! रत्नपुरेशितुः । रत्नाङ्गदनरेन्द्रस्य सूनुरन्यूनविक्रमः ॥ १७८ ॥ रत्नसारः कुमारोऽस्ति स्फारसौभाग्यभाग्यवान् । स एवास्या वरो योग्यः श्रिया इव नरायणः ॥ १७९ ॥ युग्मम् ॥ तच्चाकर्ण्य तदैवेयं रज्यति स्म तथा त्वयि । विद्याधरकुमाराहामपि नो सहते यथा ॥ १८०॥ किन्तु सा निर्वृति काप्यलभमाना मनागपि । ध्यायन्ती त्वद्गुणग्रामानेव तिष्ठति कष्टतः ॥ १८१ ॥ अतः प्रसद्य सद्यस्तामुदूह्यास्मान् प्रमोदय । सन्तः सर्वसमाधानसावधानधियो यतः॥१८२॥ अथ धीमान् कुमारोऽपि प्रोचे खेचरचक्रिणम् । अहं राजंस्त्वदादेशवश एवास्मि सम्प्रति ॥ १८३ ॥ खेचरेन्द्रस्ततस्तत्र खेचरान् खेचरीरपि । प्रीतो यथार्हकार्येषु नियोज्यावासमासदत् ॥ १८४ ॥ प्रारभ्यन्तोभयत्रापि रङ्गन्मङ्गलसङ्गताः । वेलायां शुभवेलायां वैवाहिकमहामहाः ॥१८५ ॥ शातकुम्भमयैः कुम्भैरानीतैस्तीर्थवारिभिः । सस्नेहं स्नपयामासुः सुवासिन्यो वधूवरौ ॥ १८६॥ चान्दनै रसनिःस्यन्दैश्चर्चितौ तौ व्यराजताम् । पुण्यलक्ष्मीकटाक्षौघव्याप्ताविव समन्ततः ॥ १८७ ॥ पारिणेत्रैरलङ्कारैर्वस्त्रैर्माल्यैश्च भूषितौ । तौ तदा रेजतुः कल्पदुवड्याविव जङ्गमौ ॥१८८ ॥ अथ प्रौढहयारूढः सर्वा निजसौधतः । वाद्यमानेषु वाद्येषु पुरोऽनृत्यन्नटीगणः ॥ १८९ ॥ श्वश्रूभिर्विहिते द्वारि लवणोत्तारणादिके । प्रवि. |वेश विशांपत्युः सूनुर्विवाहमण्डपम् ॥ १९० ॥ युग्मम् ॥ ततोऽग्निसाक्षिकं लग्ने शुभे मङ्गलगीतिभिः । तं पाणौ कारया* मास स्वाङ्गजां खेचराग्रणीः ॥ १९१॥ तस्मै सारमलङ्कारवस्त्राद्यं पाणिमोचने । विविधाः पाठसिद्धाश्च विद्या विद्याधरो *
ददौ ॥ १९२ ॥ अथ वध्वा समं सौधं महा स स्वमागमत् । अभूच्च परमं प्रेम तयोः कृष्णश्रियोरिव ॥ १९३ ॥ तस्यान्येधुनुहोद्याने क्रीडतः सह कान्तया। शुकः कोऽपि कराम्भोज नभसा सहसाऽगमत् ॥ १९४ ॥ कुमारः प्रत्यभि-