SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आणतस्तत्र कोपेनानेकपोऽपि सः। कुमारस्तु मृगारातिरिव निस्सीमविक्रमः॥ १४६ ॥ दन्तमूले पदं दत्त्वा यावदारोहति स्म। तम । तावत्पतिवान् व्योम्नि स सर्वस्यापि पश्यतः ॥ १४७॥ युग्मम् ॥ विधुदुन्मेषवन्मङ्घ सोऽगाच्चक्षुरलक्ष्यताम् । प्राप चाप्रत्नरत्नश्रीधरं वैताढ्यभूधरम् ॥ १४८॥ तस्थौ च श्रीपुराह्वानपुरोपान्तविभूषणे । स्फारशोभाभिरारामेऽभिरामे दुमराजिभिः॥ १४९ ॥ ततस्त्यक्त्वा स तद्रूपं विद्याभृन्मूर्तिमद्भुताम् । प्रादुष्कृत्य गिरा स्माह कुमारं सुकुमारया ॥१५०॥ क्षणं स्वामिनिहाशोकतले तिष्ठ तवागमम् । यावदावेदयामि श्रीवर्यविद्याधरेश्वरम् ॥ १५१ ॥ इत्युक्त्वाऽस्मिन् गते दध्यौ कुमारः खेचरेण किम् । अनेन कैतवेनाहमिहानायिषि पर्वते ॥१५२ ॥ अस्तु वा चिन्तया कर्म प्राक्तनं हि शुभाशुभम् । संपदे विपदे चापि संपनीपद्यतेऽङ्गिनाम् ॥ १५३ ॥ पश्यामि तावदस्याहमारामस्याभिरामताम् । जनतानेत्रचित्तानां सर्वतः पश्यतोहरीम् ॥ १५४ ॥ ततस्तत्र भ्रमन रम्भागृहगां सुभगाकृतिम् । स लतान्तरितो दध्यौ कन्यां वीक्ष्य सखीयुताम् ॥ १५५ ॥ आस्यं दास्यमहो ! ददाति शशिनो वर्णः सुवर्णश्रियं जिष्णुर्वेणिरपाकरिष्णुरलिनीमस्याः प्रशस्याकृतेः। नेत्रे नीलसरोजयोर्विजयिनी किं वय॑ते वाऽपरं सर्वाङ्गीणमियं बिभर्ति वपुरे ! सौभाग्यमुज्जागरम् ॥ १५६ ॥ मन्येऽधुना || पुनरियं तन्वङ्गी विरहासहा । व्यक्तं व्यनक्ति कस्यापि सौभाग्यं जगदद्भुतम् ॥ १५७ ॥ इतिचिन्ताञ्चिते तस्मिन्नसौ पल्यडगा कनी । स्वां चम्पकलतामालीमाललाप विलापिनी ॥ १५८ ॥ परित्यज्य निजं सझ तादृशं विरहार्दिता । यद्यप्यासदमुद्यानं वसन्तश्रीविशेषितम् ॥ १५९ ॥ तदप्यहो ! दह्यमानं दहनेनेव मे वपुः । न स्मरज्वरसंतप्तं मनागप्येति निर्वतिम् ॥ १६० ॥ माल्यं मे ज्वलनायते मम कृता माक्रन्दसंवादिनो झङ्काराः कलयन्ति कोकिलकुलालापा विलापायितम् । RSMSSACREC4 दा० ३५
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy