________________
दानप्रदीपे
॥७८॥
सोऽपि तं सकलाः कलाः । सुक्षेत्रे बीजवापो हि सपद्यपि फलेग्रहि ॥१२९॥ मत्वा सर्वकलासारं कुमारं स कलागुरु:।समा-1
पञ्चमः सीनस्य भूपस्य समीपे समुपानयत् ॥ १३० ॥ वीक्ष्य न्यक्षकलादक्षमहृष्यत् क्ष्मापतिः सुतम् । गुरु द्रव्यैश्च दारिद्यविद्रावि
प्रकाशः। भिरमूमुदत् ॥ १३१ ॥ तावद्वेगादुपागत्य वनपालः कृताञ्जलिः । उरःस्थल लुलत्पुष्पमालः मापालमालपत् ॥ १३२॥15 |स्वामिन्नुदग्रवदनो रदनैश्चतुर्भिःश्वेतद्युतिःस्रवदमन्दमदोन्मदिष्णुः। प्राप्तः कुतोऽपि कुसुमाकरनाम युष्मदुद्यानमद्य तदुपद्रवति द्विपेन्द्रः॥१३३ ॥ अभ्रंलिहान्महावातैरप्यभग्नस्थितीन पुरा । पादपान् मोटयत्यजनालमोट झटित्ययम् ॥ १३४॥ मल्लीमुखा महावल्लीरुत्फुल्लीभूतपल्लवाः मृणालिनीरिवामूलं लीलयोन्मूलयत्ययम् ॥ १३५ ॥ अतस्तस्य ग्रहे कश्चिदुपाय|श्चिन्त्यतां द्रुतम् । प्रभो ! चिरयितुं नात्र युक्तं ते क्षितिरक्षिणः॥ १३६ ॥ ततः स्वयं वने गन्तुं यावदुद्यच्छते नृपः।। तावद्विक्रमसारेण कुमारेण न्यगद्यत ॥ १३७॥ देव ! श्रीतातपादानां पशौ तस्मिन् महौजसाम् । विक्रमोपक्रमः कोऽयं | मृगे केसरिणामिव ॥ १३८ ॥ कृत्वा प्रसादमत्रार्थे ममादेशः प्रदीयताम् । येनाशु तं वशीकृत्य त्वत्समीपमुपानये ॥१३९॥ नृपोऽप्युवाच साधूक्तं न परं वीरताऽद्भुता । निर्व्याजं व्यञ्जितेत्युक्त्या पितृभक्तिरपि त्वया ॥ १४०॥ एवमस्त्विति | राज्ञोक्ते कुमारः सपरिच्छदः । आरूढस्तुरगं प्रौढप्रतापः प्राप तद्वनम् ॥ १४१ ॥ तत्राजनालवद्यालं तरुनालं समन्ततः। उन्मूलयन्तमालोक्य तर्जयामास राजसूः ॥ १४२॥ आः! किमुन्मूलितैरेभिरपारैः पाप ! पादपैः। यदि ते शूरता काऽपि
। ७८॥ समं युध्यस्व तन्मया ॥ १४३ ॥ इत्याक्षिप्तः कुमारेण प्रसार्य स्वकरं करी। दन्तानुत्तानयन् क्रोधाध्मातस्तं प्रत्यधावत ॥ १४४ ॥ तुरङ्गमात्कुमारोऽपि सपद्युत्तीर्य धैर्यवान् । पिण्डीकृत्योत्तरीयं स्वं चिक्षेप करिणः पुरः ॥ १४५॥ जज्ञे परि
XE