SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे पंश्चमः प्रकाश ६४॥ ततः पुण्यानुभावेन व्यलीयन्त तयोर्द्वयोः। दुरन्ता विनसङ्खाता ध्वान्ता इव विवस्वता ॥ ६५ ॥ अथान्यदा निशाशेषे गङ्गापुलिनकोमले । शयने शयिता स्वमे सरोलक्ष्मीविभूषणम् ॥ ६६ ॥ अपारसारसौरभ्यलुभ्यद्भमरबन्धुरम् ।। पद्मं ददर्श सा हंसीचतुष्केन परिष्कृतम् ॥ ६७ ॥ युग्मम् ॥ भृशं सा मुदिता प्रातः पत्युः स्वप्नमजिज्ञपत् । सोऽषि तुष्टः फलं तस्य व्याचष्ट स्पष्टया धिया ॥६८॥ कुलोद्योतकरः कन्याचतुष्टयविराजितः। स्वप्नानुसारतो देवि! तनयो भविताss-1 वयोः॥ ६९॥ अस्तु त्वदुक्तमेवेति पतिवाक्यानुवादिनी । बिभरामास सा गर्भ रत्नगर्भव शेवधिम् ॥ ७॥ शुभा गर्भानुभावेन पूजादानादिदोहदाः । सद्योऽप्यस्या अपूर्यन्त पत्या सत्यानुरागतः॥७१॥ सुषुवे शुभवेलायामसौ नन्दनमद्भुतम् । रोहणोर्वीधरस्योर्वी जात्यरत्नमिवोज्वलम् ॥ ७२ ॥ आनन्दो नन्दनोत्पत्त्या तदाऽजायत यस्तयोः । ध्रुवं गोष्पदतामेति समुद्रोऽपि तदग्रतः॥ ७३ ॥ भूभृदादेशमादाय मुदा सूनुजनुर्महम् । तिलकः कारयामास विस्मापितपुरीजनम् ॥ ७४ ॥ पद्मं स्वप्ने प्रसूरस्य ददर्शति विमर्शतः । तनयस्य पिता नाम पद्माकर इति व्यधात् ॥ ७५ ॥ धात्रीभिः प्रेमपात्रीभिः पाल्यमानः प्रयत्नतः । अयं प्रववृधे पित्रोः प्रमोद इव मूर्तिमान् ॥७६ ॥ साक्षीकृत्य गुरुं शुद्धपक्षं दक्षशिरोमणिः। कलयामास बालेन्दुरिवासौ सकलाः कलाः॥७७॥न केवलं स्मरक्रीडावनं यौवनमाप सः। अपि गाम्भीर्यधैर्यादिगुणसंपदमद्भुताम् ॥ ७८ ॥ चतस्रः पुण्यलावण्याः कन्याः पाणावचीकरत् । महेभ्यकुलसंभूताः 'प्रभूतैस्तं पितोत्सवैः। |॥ ७९ ॥ स धर्म निर्ममे सद्मभारमारोप्य नन्दने । यथोचितविधाने किं सावधाना न धीधनाः ॥८०॥ सम्यक् स धर्ममाराध्य शुभध्यानविशुद्धधीः । समाधिसाधितमृतिः सौधर्मेऽभूत्सुधाशनः ॥ ८१॥ अथ पद्माकरो वप्तुश्चकृवानौ -
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy