________________
*
*
मोहग्रस्ते तदपि मे हृदि । हीनधर्माकुरोऽम्भोदैरुक्षितेऽपि यथोपरे ॥ ४०५ ॥ अधुना सर्वधर्माङ्गप्रहीणः करवाणि किम् ।। समूलोन्मूलितानल्पकल्पद्रुम इवाधनः॥ ४०६ ॥ हहा ! क्षणिकसौख्याय मूर्खाः पुण्यानपेक्षिणः । दुःखायन्ते कथङ्कारमपारभवसागरे ॥ ४०७॥ अद्यापि स्मृतिमानीय तदीयवचनानि मे । यथार्हधर्मकर्तव्ये प्रवृत्तिः खलु युज्यते ॥४०८।। यदि वा मे कुतो धर्मो जीवहिंसैकजीविनः । ततस्तनुपरित्यागं विदधे विधिनाऽधुना ॥ ४०९ ॥ एवं विचिन्त्य कृत्यज्ञः सत्यसम्यक्त्ववासितः । विधिनानशनं प्रायवैराग्यादग्रहीदयम् ॥ ४१०॥ तस्य क्षितीन्दोः सुहृदोऽनुमोदनाविनिद्रधीनिन्दितसौवदुष्कृतः। स्मरन्नमस्कारमपारभाववान् दिनानि सप्तानशनं प्रपाल्य सः ॥ ४११॥ बभूव पूर्वत्रिदिवे सुराग्रणीस्तृणीकृतान्यत्रिदशः स्वसंपदा । धर्मो विधत्ते विधिना विनिर्मितः स्वल्पोऽप्यनल्पाः किल दिव्यसंपदः ॥ ४१२ ॥ युग्मम् ॥ ततश्च्युतो मनुष्यादिसुगतीरुत्तरोत्तराः। आसादयन् क्रमेणायं मुक्तिलक्ष्मी वरिष्यति ॥४१३ ॥ जातिस्मृतिस्वर्गिभवादिकं फलं जज्ञेऽस्य दाक्षिण्यनिवासदानतः। विशुद्धबीजं हि परोपरोधतोऽप्युप्तं स्वकाले फलसंपदे भवेत्॥४१४॥ श्रीतारचन्द्रस्य पुनः स्वभक्तितो विनिर्मितादाश्रयदानपुण्यतः। प्रेत्याभवन्नच्युतसंपदोऽद्भुता भवे तृतीयेच महोदयश्रियः
॥ ४१५ ॥ इति श्रुतिसुखावहं नृपतिमन्त्रिदृष्टान्ततो निशम्य सुमनो जना वसतिदानपुण्यं परम् । विधत्त शुभभावतः सततकामेव तत्रादरं वृणोति भवतो यथा सपदि सिद्धिसीमन्तिनी ॥ ४१६ ॥
॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानाङ्के श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रशय्यादानफलप्रकाशनश्चतुर्थः प्रकाशः॥४४८॥
रस्कारमपारभाववादग्रहीदयम् ॥ ४१० ॥ तस्य ना! ४०९ ॥ एवं विचिन्त्य काय पदा । धर्मो विधत्ते वान सप्तानशनं प्रपाल्य सः ॥ सुहृदोऽनुमोदनाविनिद्रा
*
तश्युतो माया दाक्षिण्यनिवाश्रयदानपुण्यतः ।
*
*
*