SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पूर्वापराविसंवादी धर्मश्चैषामदूषणः । इति धर्मानुरागेण बोधिबीजं स आर्जिजत् ॥ ३७३ ॥ युग्मम् ॥ स परं भाग्यहीनत्वाद्धर्म न प्रतिपन्नवान् । किं पङ्गः कम्रमाम्रस्य फलमादातुमीश्वरः॥ ३७४ ॥ निष्पुण्यास्ते जना जैन धर्म ये नहि | जानते । ते निष्पुण्यतमा ये तु जानन्तोऽपि न तन्वते ॥ ३७५ ॥ धर्ममप्रतिपेदानमुपायैरपरैरपि । निरीक्ष्य धीसखं ४ दक्षः परामृक्षत्क्षितीश्वरः ॥ ३७६ ॥ प्रपेदे यद्ययं नैव धर्म मयि सुहृद्यपि । चारित्रावरणीयस्यानणीयोऽस्य बलं ततः ॥ ३७७ ॥ तन्मुधाऽस्मिन् प्रतीबोधप्रयासः किं विधीयते । ऊपरे शुद्धबीजस्य वापः किमुपयुज्यते ॥ ३७८ ॥ अहो! धर्माङ्गसामग्री दुर्लभा खलु देहिनाम् । धर्म विशिष्य तद्बहे गुरूणामन्तिके पुनः॥ ३७९ ॥ मूढा धर्मे प्रमाद्यन्तो दृश्यन्ते || हि यथा यथा । दृढीभवति भव्यानां धर्मरङ्गस्तथा तथा ॥ ३८० ॥ एवं विमृश्य निःसीमसंवेगरसभावितः। भूपस्तदि-18 तरोऽमात्यसामन्तादिसमन्वितः ॥ ३८१॥ स्वर्णरत्नादिरोचिष्णुदुकूलादिप्रदानतः । संमानितसमस्तोवर्तिसङ्घजनवजैः ॥ ३८२ ॥ अतुच्छरुत्सवैजैनशासनोद्भासनापरैः। जगृहे गृहिणां धर्म द्वादशव्रतबन्धुरम् ॥ ३८३ ॥ त्रिमिर्विशेषकम् ॥ त्रिलोक्या इव साम्राज्यं सम्यग्धर्ममवाप्य सः। प्रमोदमेदुरश्चक्रे चैत्येष्वष्टाहिकामहम् ॥ ३८४ ॥ व्यहरन् सूरयोऽन्यत्र मासकल्पसमाप्तितः । मुनीनां शकुनीनां च नैकत्रावस्थितिर्यतः ॥ ३८५ ॥ भूपः सकलकल्याणवल्लीनव्यघनावलिम् । अमारिं कारयामास सर्वस्यां निजनीवृति ॥ ३८६ ॥ जगतीयुवतीवक्षस्थलालङ्कारकारिणः । विहारान् कारयामास सहाशारानिव मौक्तिकान् ॥ ३८७ ॥ मणिस्वर्णमयै नीनयनानन्ददायिनीः । अयं निष्प्रतिमा नैकाः प्रतिमा निरमीमपत् ॥३८८॥3 | शत्रुञ्जयादितीर्थेषु यात्रा मात्रातिगोत्सवाः। पवित्रा द्वैधशत्रणां जैत्रीः सूत्रयति स्म सः॥ ३८९ ॥ निर्निदानमयं दानं|
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy