SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रकाशस्तस्य मानसे । प्रादुरास सहस्रांशुतेजसा च भुवस्तले ॥ ३०९ ॥ ततः प्रातर्जिनार्चादि कृत्वा कृत्यं स कृत्यवित् ।। आकार्यामात्यसामन्तान् स्वाभिप्रायमजिज्ञपत् ॥ ३१ ॥ प्रसह्यानुमतिं तेषामादाय नरनायकः । तारचन्द्राय साम्राज्यमतुच्छरुत्सवैरदात् ॥ ३११ ॥ अथाभङ्गुरवैराग्यरसरङ्गतरङ्गितः । सर्वेष्वाहतचैत्येषु विहिताष्टाहिकामहः ॥ ३१२ ॥ तपस्यामाददे सूरिसविधे वसुधेश्वरः। यथाऽवसरकर्माणः सर्वदा हि विशारदाः॥ ३१३ ॥ युग्मम् ॥ प्रपाल्य चारुचारित्रं स तत्त्वा दुस्तपं तपः । सुपर्वसंपदं प्राप दुष्प्रापं किं तपस्यताम् ॥ ३१४ ॥ नरेन्द्रस्तारचन्द्रोऽथ नवार्क इव दिद्यते ।। उदिते शत्रवो यत्र तमोवत्तत्रसुः क्षणात् ॥ ३१५ ॥ महीन्द्रः कुरुचन्द्राय महामात्यपदं ददौ । महात्मभिः समं प्रीतिः कल्पवल्ली हि देहिनाम् ॥ ३१६ ॥ अन्यदाऽऽकर्णेयामास राजा रत्नपुरागतात् । जनान्मदनमञ्जषां वियोगार्ता पतिव्र-15 ताम् ॥ ३१७ ॥ निःसीमप्रेमतां तस्याः स्मृत्वा स्नेहातिरेकतः । भृत्यैराकारयद्राक् तां क्षमाशक्रः साकमक्कया ॥ ३१८॥ | निदेशान्मेदिनीशस्य तस्याः संमुखमैयरुः । समस्तामात्यसामन्ताः शीलस्य हि नमस्यता ॥ ३१९ ॥ अमात्यप्रमुखास्तस्याः सतीत्वेनातिविस्मिताः। तामानिन्युनृपावासं महामहपुरस्सरम् ॥ ३२०॥ प्रहीयमाणलावण्यरसां विगतहंसकाम् । विलासोर्मिविनिर्मुक्तां मलपङ्कमलीमसाम् ॥ ३२१ ॥ स्तोकस्वर्णस्थितिं जीर्णमलिनांशुकसेवलाम् । सर्वतो म्लानपाण्यहिनयनानननीरजाम् ॥ ३२२ ॥ भृशं विसिष्मिये वीक्ष्य ग्रीष्मसिन्धुसधर्मिणीम् । सधर्मिणी धराधीशः पण्यस्त्रीमपि तां सतीम्। ॥ ३२२ ॥ त्रिभिर्विशेषकम् ॥ अपिपृणन्नृपस्तां प्राक् प्रीतिवाक्यैरकृत्रिमैः । पश्चाच्चारुदुकूलैश्च सौवर्णाभरणैस्तथा॥ ३२४ ॥ साऽपि प्रियतमप्राप्तिप्रमोदामृतपूरतः । विरहातपसंतप्तमात्मानं निरवीवपत् ॥ ३२५ ॥ अकार्षीन्महिषीमेष तां सतीषु
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy