SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे चतुर्थः प्रकाशः। 65555555555 स्थत । यदयं नान्यथा याति नियमाणोऽपि मां विना ॥ २६१ ॥ यावन्न माति वेश्मान्तर्मातस्तावत्स्वमार्जिजम् । तथापि तव नो तृप्तिरहो ! लोभाभिभूतता ॥ २६२॥ तोयेन वारिधिरुषर्बुध इन्धनेन दानेन याचकजनस्तनुभृत् सुखेन । कोशेन भूपतिरुपैति कदाऽपि तृप्तिं पण्याङ्गना नहि पुनविणेन नूनम् ॥ २६३ ॥ इमं च दुरभिप्रायं मा स्वप्नेऽपि वृथा कृथाः। धर्म साधारणस्त्रीणां यदियं धास्यते सुता ॥ २६४ ॥ यथा तथा मयाऽचेष्टि दिनानीयन्ति ते गिरा । साम्प्रतं तु प्रतिज्ञा मे मातस्त्वमवधारय ॥ २६५ ॥ अपि भुङ्गे विषं मातरपि वह्नौ विशाम्यहम् । तारचन्द्रं विनाऽन्यस्य नाङ्गं मेऽङ्गति सङ्गतिम् ॥ २६६ ॥ इत्युक्त्वा विमलं शीलं पालयन्ती सतीव सा । सम्यक्प्रतिव्रताचारमाचचार सुदुश्चरम् ॥ २६६ ॥ तद्यथा-शोभायै नहि सा नाति नानाति मधुराशनम् । करोति नाङ्गसंस्कारं न वस्ते शस्तमंशुकम् ॥ २६७ ॥ अनक्ति नयने नापि न वक्ति सह केनचित् । न निरेति . निजागारान्नाङ्गरागेऽनुरागिणी ॥ २६८ ॥ न कारयति सङ्गीतं गीतं नाकर्णयत्यपि । वेश्याऽप्यहो ! कुलस्त्रीवत्तस्थौ तल्लीनमानसा ॥ २६९ ॥ त्रिभिः कुलकम् ॥ अपि च-हारं दधार हृदि नो तिलकं न भाले पाणी न कङ्कणयुगं न भुजेऽङ्गदं सा। नो नूपुरं चरणयोरपि सर्वतोऽङ्गे शीलं तु केवलमलङ्करणं |बभार ॥ २७० ॥ इतश्च पोते सञ्चारिते तस्मिंस्तारचन्द्रो विनिद्रताम् । प्राप्तः प्रभाते परितस्तोयं दृष्ट्वा विमृष्टवान् ॥ २७१॥ किमयं दृश्यते | स्वप्नः किन्तु मे मतिविभ्रमः । किमिन्द्रजालं कस्यापि किं वा दृग्बन्ध एप मे ॥ २७२ ॥ किं वायं मम संमोहः किं सुपर्वविकुर्वितम् । अनल्पाः कल्पना एताः प्रथयाम्यथवा वृथा ॥ २७३ ॥ अयं प्रत्यक्षतः पोतो लक्ष्यते चैष तोयधिः । अत्रा ** * ॥६९॥ **
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy