________________
ACCAUSA
तश्रान्तं सुप्तं प्रेक्ष्य जहर्ष च ॥ २४४ ॥ ततश्चेटीभिरुत्पाव्य पोतान्तस्तं निनाय सा। दर्शयामास चात्मानं कुमारं च वणिक
पतेः॥ २४५॥ अथ तत्र जनान् पोतव्यापारव्यग्रतावतः । वञ्चयित्वा गृहं साऽगादहो ! छद्म मृगीदृशाम् ॥ २४६॥ ४ मुक्तामयं तनूजाया हारं क्वापि जुगोप च । महाम्भोधिरिवागाधं चरितं खलु योषिताम् ॥ २४७॥ इतो मदनमञ्जषा
जागरामासुषी प्रगे। जीवितेशं स्ववेश्मान्तरवीक्ष्य व्यपदत्तमाम् ॥ २४८॥ सा तं गवेषयामास सखीभिः सर्वतः पुरे। न त्वापि क्वाप्ययं ताभिरम्भोधिच्युतरत्नवत् ॥ २४९ ॥ ततो नेत्रपतद्बाष्पमलिनीभवदानना । चक्रे मदनमञ्जषा विलापानतिविह्वला ॥२५० ॥ हा सारगुणशृङ्गार ! हा सौभाग्यरमानिधे !। मां विमुच्य गतः क्वाऽसि जानन् स्वायत्तजीविताम् ॥ २५१ ॥ मया नाविनयः क्वापि चक्रे नाज्ञाऽप्यलुप्यत । तन्मामनागसं स्वामिन्नहासीः सहसा कुतः ॥२५२ ॥ इयं लक्ष्मीरियं भूषा क्रीडास दमद्भुतम् । इदं जीवितमप्यद्य त्वां विनाऽरण्यसूनवत् ॥ २५३ ॥ एवं विलापविकला। नाभुक्त न पपौ च सा । परं शून्यमनस्कैव तस्थौ विरहदुःस्थिता ॥ २५४ ॥ अथ तामभ्यधादुद्धा शोकः कोऽयं तवापदे । अलक्ष्मीनिर्गता गेहादुर्गतः स गतो यदि ॥ २५५ ॥ गृहीत्वा मा गमत् किञ्चिदित्युक्त्वा सा ससंभ्रमम् । संभालयितुमारेभे भवनं दम्भभाजनम् ॥ २५६ ॥ इतो मञ्जषया भूषामञ्जूषां वीक्षमाणया । लक्षमूल्यं निजं वीक्षांचके मौक्तिकदाम मानो ॥२५७ ॥ ततः कोपस्फटाटोपं जल्पन्ती पश्य पापिनि ! । दुष्टेन त्वममोषिष्ठास्तेन हारापहारतः ॥ २५८ ॥ ईदृशस्यैव
योग्या त्वमिति निर्भय॑ निर्भरम् । प्रावीवृतत्सुतामक्का भक्तपानादिकर्मसु ॥ २५९ ॥ युग्मम् ॥ तथाविधं च वृद्धायाः कुमारस्य प्रतारणम् । अन्यदाऽऽकर्ण्य दासीभ्यस्तामुपालब्ध सा क्रुधा ॥ २६० ॥ मातस्त्वयैव मे भर्ता प्रतार्य निरका