________________
चतुर्थः प्रकाश
दानप्रदीपे
लगना हि मन्यन्ते धनिनो धनगृनवः ॥ २२७ ॥ तस्मादसमरूपोऽपि गुणश्रीपात्रमप्ययम् । पुत्रि ! निर्धनमूर्धन्यस्त्यज्यतां|
सत्वरं त्वया ॥ २२८ ॥ इत्युक्त्वा व्यक्तवाचा सा प्रत्युवाच वचस्विनी । मातर्मातुमशक्या नः पुराऽपि धनसंपदः॥२२९॥ अनेन निर्धनेनापि सौन्दर्यधनशालिना । चेतः केतक शुक्लैमें नियेमे स्वगुणैस्तथा ॥२३०॥ क्षणमप्येतदन्यत्र गन्तुं न क्षमते यथा । मातर्मोक्तुमहं शक्ता जीवन्ती नैव तं ततः॥२३१ ॥ इत्येकचित्ततां तस्मिंस्तस्या मनसिकृत्य सा । हृदि दुष्टाऽपि पापिष्ठा वाचा तद्वाक्यमन्ववक् ॥ २३२ ॥ अथास्य निर्गमोपायमपायं चिन्तयत्यसौ । दासीभिर्दापयामास
सहान्नेन हलाहलम् ॥ २३३ ॥ परं तस्यापकाराय नालंभूष्णु बभूव तत् । गुटिकायाः प्रभावेन भास्करस्यान्धकारवत् M॥२३४ ॥ पुनस्तया प्रयुक्तानि गुप्तं तस्य महौजसः । कार्मणादिकुकर्माणि प्राभवंस्तत एव न ॥ २३५ ॥ ततः सा विफ
लायासा दुर्मरोऽयं गरादिभिः । शस्त्रादिना हते त्वस्मिन्नपवादः सुदुःसहः ॥ २३६ ॥ अस्य चात्र स्थितावर्थव्ययस्य तदवस्थता । इति चिन्ताचिताचान्तचित्ता नाप रतिं गृहे ॥ २३७ ॥ युग्मम् ॥ साऽथ दासीवृता वेलां नेतुं वेलावनं ययौ। बोहित्थं तत्र पाथोधितीरस्थं च व्यलोकत ॥ २३८ ॥ कुतः प्राप्तं व गन्तेदं तथा प्रस्थास्यते कदा । इति स्पष्टं तया पृष्टा * नाविकाः प्रत्यवादिषुः॥२३९ ॥ रत्नद्वीपादिदं प्राप्तं रात्रौ तत्र चलिष्यति । इति प्रतिवचः श्रुत्वा दुष्टा तुष्टाऽजनिष्ट सा ॥ २४०॥ अथैत्य निकटे नैककपटैकपटीयसी । प्राह पोतपतिं चित्तेकृत्योपायं विचिन्त्य सा ॥ २४१॥श्रेष्ठिन्नहं प्रतिष्ठासुस्त्वया सह सनन्दना । श्रेष्ट्यप्याचष्ट मातश्चेदायियासुर्मया समम् ॥ २४२ ॥ मध्यरात्रे समागम्यं पुत्रमादाय तत्त्वया । तदा येनास्ति नः शस्तः पोतप्रस्थापनक्षणः॥२४शाओमित्युक्त्वा गृहंसाऽगात् कुमारं पायितासवम् । निशीथे सुर
जसः। कार्मणापतत् । गुलिचन्तयत्यसो
॥६॥