SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ0 कारयामास पार्थिवः । खलानामिव चित्तस्य नाजायत गुणः पुनः॥१४४ ॥ कलङ्केनेव देहेन लजमानः समानवान् । मुखं दर्शयितुं केषामपि न क्षमते क्षणम् ॥ १४५ ॥ तद्विषादनिषादस्य सङ्गेन मलिनीकृतः । निर्जगाम पितृभ्यामप्यज्ञातः स निशान्ततः॥ १४६॥ विषमो ही परीणामः कर्मणामिति चिन्तयन् । बभ्राम ग्रामतो ग्राममयं प्रम्लानमानसः॥१४७॥ प्राचालीदथ स प्राच्यां प्राच्यपुण्यैः पचेलिमैः । प्राप चापापताहेतुसम्मेतगिरिसंनिधिम् ॥ १४८ ॥ तत्र सम्मेततीर्थस्य श्रोत्रामृतरसायनम् । माहात्म्यं स शृणोति स्म तद्दिशोपासकादिति ॥ १४९ ॥ अत्र वित्रस्तवृजिनाः श्रीजिना अजि-2 तादयः। विंशतिः स्वपरीवारपरीता मुक्तिमैयरुः॥१५० ॥ ततो मणिमयाः स्तूपा भक्तितस्त्रिदशेश्वरैः । चक्रिरे विंशतिस्तत्र रत्नाहत्यतिमान्विताः॥१५१॥ भक्त्या तीर्थकृतस्तत्र यो नमस्यति शस्यधीः । आसन्नसिद्धितां तस्य बुधाः प्राहुरसंशयम् ॥ १५२॥ इत्याकर्ण्य स पुण्यात्मा श्रीजिनानन्तुमुद्यतः। समारुरोह सम्मेतपर्वतं मुदिताशयः ॥ १५३ ॥ तत्र वापीकृतस्नानः संवीतविशदांशुकः । सर्वर्तुपुष्पितोद्यानादादाय कुसुमोत्करम् ॥ १५४ ॥ स त्रिष्प्रदक्षिणीकृत्य कृत्यवि-18 जिनविंशतिम् । प्रपूज्य जगतीपूज्यामिति तुष्टाव भावतः ॥ १५५ ॥ जयाजितजिनाधीश ! भव शम्भव ! भूतये ।। नन्दाभिनन्दनस्वामिन् ! सुमते ! सुमतिं तनु ॥ १५६ ॥ पद्मप्रभ ! प्रभां देहि प्रभो ! पश्य सुपार्श्व! माम् । चन्द्र-1 प्रभ ! चिरं जीयाः सुविधे ! संनिधेहि मे ॥ १५७ ॥ प्रीतये शीतलस्वामी श्रेयांसः श्रेयसेऽस्तु मे । विमलः कश्मलं हन्यादनन्तोऽनन्तसंपदे ॥ १५८ ॥ नमः श्रीधर्मनाथाय श्रीशान्तिः शान्तयेऽस्तु मे। श्रीकुन्थुः पृथुराज्याय लक्ष्म्यै श्रीमानरः प्रभुः ॥१५९ ॥ तनोतु मल्लिः कल्याणं सुव्रतः सुव्रताय मे । नर्मि नमामि निच्छद्मः श्रीपार्श्वः शाश्वत AAAACARRORECAR +
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy