SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशन दानप्रदीप जज्ञे तारचन्द्रः कलानिधिः। अलञ्चकार तेजोभिर्यः स्वकीयकुलाम्बरम् ।। १२७ ॥ न केवलं शरीरेण ववृधे स बुधेश्वरः। ॥६५॥ 18 विवेकविनयौदार्यगाम्भीर्यादिगुणैरपि ॥ १२८ ॥ विशेषयन्ति स्म गुणास्तस्य सौभाग्यसंपदम् । मणयः प्रेसद्धणयः सौवलालङ्कृतिं यथा ॥ १२९ ॥ पितुः स एव मान्योऽभूत्पभूतेषु सुतेष्वपि । मणिषु श्रयते चिन्तामणिरेव हि पूज्यताम् दि |॥ १३०॥ चक्रचापाङ्कशादीनि लक्षणानि विचक्षणाः । वीक्ष्याचचक्षिरे तस्य भावि प्राभववैभवम् ॥ १३१ ॥ ज्योतिविदो वदन्ति स्म ग्रहाणामुच्चतादिना । बलेनास्य जनुर्लग्नं लग्नकं राज्यलब्धये ॥ १३२ ॥ यथा यथा तस्य वृद्धिं दधार गुणधोरणी । जनानामनुरागोऽपि स्पर्द्धयेव तथा तथा ॥ १३३ ॥ तं विधिर्विदधे सर्वोपकारिपरमाणुभिः । परार्थैकपरा तस्य प्रवृत्तिः कथमन्यथा ॥ १३४ ॥ तस्य मित्रमभून्मन्त्रिपुत्रोऽकृत्रिममैत्र्यभाक । कुरुचन्द्रः सदोन्निन्द्रप्रज्ञावज्ञातवा पतिः ॥ १३५॥ सहैव विहिताहारविहारादिकयोस्तयोः। दिनापरार्द्धच्छायेव प्रीतिः स्फीततमाऽभवत् ॥ १३६ ॥ विशिष्य हर्षयामास कुरुचन्द्रनरेन्द्रसूः। कुमुदं कौमुदीस्वामी जगदानन्दनो यथा ॥ १३७ ॥ जनानुरागं सौभाग्यं तेजस्वितां यशस्विताम् । विभाव्य प्रभुतां तस्य प्रतीयुः प्राकृता अपि ॥ १३८ ॥ तस्मिन् सर्वगुणासे विमाता काऽपि पापिनी । पुपोष द्वेषमीय॑न्ती कौशिकीव दिवाकरे ।। १६९॥ निजाङ्गजस्य राज्यद्धिमिच्छन्ती कुत्सिताशया। सा स्वस्य | निरयोपायं तस्यापायं व्यचिन्तयत् ॥ १४० ॥ अन्यदाऽवसरं लब्ध्वा चूर्ण दुर्मन्त्रसूत्रितम् । तस्य भक्तेन साकं सा ददौ कपटपण्डिताः॥१४१॥ ततश्चूर्णानुभावेन संचक्राम महामयः । शनैः शनैस्तनौ तस्य दवाग्निरिव कानने ॥ १४२॥ सर्वाङ्गसङ्गता तस्य चाङ्गताऽनेन सर्पता । देहे देहे ततस्तस्य जाताऽत्यन्तं विरूपता ॥ १४३ ॥ तस्य प्रतिक्रियास्तास्ताः aseas GAAR-505 ॥६५ ।।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy