SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अत एवागमे तस्या दाता शय्यातरः स्मृतः ॥ ११० ॥ वसतिं स्थूलभद्राय ददाना पापसंपदाम् । कोशायिताऽप्यहो ! कोशा प्रकाशं प्रापदान्तरम् ॥ १११ ॥ साधूपाश्रययोगेन जातसंवेगसङ्गतेः । अवन्तीसुकुमालस्य दिव्यर्द्धिरभवत् क्षणात् ॥ ११२ ॥ वा सनावान्निजावासे यः स्थापयति संयतम् । नूनमारोपयत्येष जङ्गमं त्रिदशद्रुमम् ॥ ११३ ॥ प्रयच्छति यतिभ्यो यः शय्यामज्या निभावतः । तारचन्द्र इवाप्नोति स सद्यः संपदोऽहताः ॥ ११४ ॥ यस्तु दाक्षिण्यतोऽप्येतां दत्ते तेभ्यः शुभायतिः । सोऽश्रुतेताविलम्बेन तन्मित्रकुरुचन्द्रवत् ॥ ११५ ॥ तथाहि पूर्व नाभेय देवस्याभूवन्नङ्गभुवः शतम् । कुणालनामा तत्रैकः पवित्रगुणभूरभूत् ॥ ११६ ॥ निवेशः पेशलश्रीणां देशस्तेन निवेशितः । कुणाल इति तन्नाम्ना ख्यातोऽस्ति भरतक्षितौ ॥ ११७ ॥ अस्ति स्वस्तिमती तत्र श्रावस्ती विश्रुता पुरी । प्राप्ता पातभियेवोवींमनाधाराऽमरावती ॥ ११८ ॥ कस्य न स्यान्नमस्या सा तीर्थभूता मनस्विनः । श्रीशम्भवोऽवतारेण पवित्रयतियां पुरा ॥ ११९ ॥ निरोद्धुमिव दुर्नीतीः कपिशीर्षमिषैः करैः । प्राकारपरितस्तस्थौ यां सदाऽप्यकुतोभयाम् ॥ १२० ॥ तस्यामादिवराहोऽभूद्भूपतिर्भूरिधामभूः । राजन्वती वसुमती चिरं येन व्यधीयत ॥ १२१ ॥ अपारवसुधाभारसमुद्धारधुरन्धरः । व्यधत्त नार्थतो वामं यः स्वनाम महामहाः ॥ १२२ ॥ नश्यद्वैरिवधूवारहारतः परितश्युताः । मुक्ता यस्य यशोवल्या रेजुर्बीजकणा इव ॥ १२३ ॥ अभूदमुष्य महिषी कमला कमलानना । जिगाय बालेन्दुकलां यस्याः शीलकलामला ॥ १२४ ॥ स्वर्वधूनां विधानेन वैदग्धं यदभूद्विधेः । सीमा बभूव सा तस्य रमणीनां शिरोमणी ॥ १२५ ॥ सैव सर्वासु कान्तासु जाता कान्ता क्षितीशितुः । तारासु किमु नो सारा रोहिणी रोहिणीपतेः ॥ १२६ ॥ अनयोस्तनयो
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy