SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ६४ ॥ | राजा कथमित्थमुच्यतां तत्रादिमोऽवक्कथकः कथानकैः । विस्मापिताद्रव्यमुपाददे जनादवेहि तन्मे मुखमेव जीवनम् ॥ ९८ ॥ | जगौ द्वितीयोऽक्षरकृलिखाम्यहं लेखादिकं प्राणिमि पाणिना ततः । परोऽब्रवीज्जीवनमंहिरेव मे यतो घटीयोजनगोऽस्मि | लेखहत् ॥ ९९ ॥ भिक्षुर्जगौ प्रब्रजितो यतोऽस्म्यहं ततो जना मामनुगृह्णतेतमाम् । चत्वार आचक्षत वैद्यकादिकं प्रयुज्य कुर्वीमहि जीविकां वयम् ॥ १०० ॥ अथाख्यत क्षुल्लवर ः क्षमापतिं जनुर्जर/रोगवियोगमुख्यकैः । दुःखैरसंख्यैरतिभीषणं भवं निरीक्ष्य दीक्षामहमाददे मुदा ॥ १०१ ॥ ततो विमुक्तोऽखिललोकयात्रया स्वयं यथा लब्धमदीनवृत्तितः । भुञ्जे| शनं संयमयापनाकृते मुधैव जीवाम्यत एव भूपते ! ॥ १०२ ॥ निशम्य तस्येति गिरं नरेश्वरः समग्रदुःखक्षयसिद्धिसा| धनम् । धर्मोऽयमेवार्हति तत्त्ववेदिनां मुक्त्यर्थमासेवितुमित्यमंस्त सः ॥ १०३ ॥ ततो गुरूणामधिगम्य संनिधिं विधाय तत्त्वेष्वखिलेषु निर्णयम् । निवेश्य राज्ये सुतमार्हतं व्रतं नृपः प्रपेदे सुगतिं च जग्मिवान् ॥ १०४ ॥ इत्थं मुधाजीवि - तयैव साधवः स्वदेहवृत्त्यै प्रयतध्वमन्वहम् । तपस्क्रियाज्ञानचरित्रशुद्धयो भवन्त्यभिप्रेतफलाय वो यथा ॥ १०५ ॥ अथास्य पात्रदानस्य भेदा अष्टौ यथाक्रमम् । वर्ण्यन्ते श्रुतविख्याता वसतिः शयनासने ॥ १०६ ॥ भक्तं पानं च भैषज्यं वस्त्रं पात्रं तथाSष्टमम् । देयभेदादिकं दानं बुधैरभिदधेऽष्टधा ॥ १०७ ॥ युग्मम् ॥ यदुक्तमुपदेशमालायाम् — "वसही सयणासणभत्तपाणभेसज्जवत्थपत्ताई ।” इति ॥ युक्ता सर्वेषु दानेषु शय्यादानस्य धुर्यता । ज्ञानचारित्रयोगा हि तदाधारास्तपस्विनाम् ॥ १०८ ॥ शय्यादानानुभावातधर्माभिमुखता गुणः । चौराणामवचूलोऽपि वङ्कचूलो दिवं ययौ ॥ १०९ ॥ यः शय्यां यतये दत्ते संसारं स तरेत्तराम् । चतुर्थः प्रकाशः । ॥ ६४ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy