________________
ROSAGAR
विधाय धाम स्वमुपेयिवान् सुधीः । आकारितो भागवतेन भुक्तये जगाद सोद्वेगमिदं स दम्भतः ॥८६॥ नद्यां मया स्नातुमितः समीयुषा व्यस्मारि वासस्तदुपैमि तत्कृते । भक्त्या ततो भागवतस्तदाहृतौ निषिध्य तं प्रैपत पूरुषं निजम् ॥ ८७ ॥ प्राप्तः स तत्राश्वमवेक्ष्य हर्षितः समानयत्तं वसनं च तद्गृहे । श्रेष्ठी च दध्यौ विदधावुपाधिना हाहाऽमुना प्रत्युपकारमेष मे ॥ ८८ ॥ तत्साम्प्रतं नास्य कृतोपकारिणो भक्तिप्रयुक्तिर्मम युक्तिमञ्चति । दानं यतः प्रत्युपकारकारिणे |
सुवहपि स्वल्पफलाय जायते ॥ ८९॥ अथ त्वया प्रत्युपकारिणा न मे कार्य किलेति व्यसृजत्स तापसम् । ततो जिना-5 जाज्ञाविदुरैविधीयतां यत्नो मुधादानविधी विशेषतः॥९॥ | मुधोपजीवित्वमथो निदर्यते धराधरं नाम पुरं प्रसिद्धिभाक् । तत्राभवत् पात्रममावतेजसां यथार्थनामा जितशत्रुभूपतिः ॥९१ ॥ स कर्मणां लाघवतोऽन्यदा नृपः ससार संसारविरागतां स्वयम् । अमूढधीधर्मपथे प्रवर्तने परोपदेशं न खलु व्यपेक्षते ॥ ९२ ॥ अनेकधा दर्शनिभिनिवेदितं निशम्य धर्म विचिकित्सिताशयः । परीक्षितुं क्षोणिपतिः प्रचक्रमे परीक्ष्य धर्मो विदुषा हि गृह्यते ॥ ९३ ॥ भो भोः ! समागच्छत मोदकान्मनःप्रमोदकान् यच्छति मेदिनीपतिः । निशम्य भूमीपतिघोषणामिमां समाययुः कार्पटिकादयो द्रुतम् ॥ ९४ ॥ अथैकशः प्रश्नयति स्म तान्नृपः कथं कथं जीवथ कथ्य-15 तामिदम् । तेष्वेक आख्यद्वदनप्रसादतः परोऽभणत् पाणिगुणादहं पुनः ॥९५ ॥ उवाच कश्चिच्चलनानुभावतः परो ब्रवीति स्म नृणामनुग्रहात् । अन्योऽवदद्वैद्यकविद्यया त्वहं कोऽप्यालपज्योतिषकौशलादहम् ॥९६॥ कश्चिद्वभाषेऽद्धतचूर्णयोगतः परस्तथाऽभाषत मन्त्रतन्त्रतः । क्षुल्लस्तु जैनागमवासिताशयो मुधव जीवाम्यहमित्यवोचत ॥ ९७ ॥ अथाह