________________
गृह्णीवं मोदकान् मोदकानमून् ॥ ५९॥ इमान् समीक्ष्य पूर्णेन्दुकरसंपर्कतः स्फुटान् । उल्ललास मुनेदृष्टिः पद्मिनीव रवेः करान् ॥६०॥ पुरः पात्रं दधौ साधुः श्रेष्ठिना तदपूरि तैः। आत्मानं चासमैः पुण्यैर्भुवनं च यशश्चयैः॥ ६१॥श्रेष्ठिप्रष्टस्तमाचष्ट पुनरेतान् समानये । अथाभ्यधत्त साधुस्तं पर्याप्तमियता मम ॥ ६२॥ अभ्यौहिष्ट ततः श्रेष्ठी स्वाभाविक-Ik मिदं वचः। तत्किं कमप्ययं हेतुं भिक्षार्थमधुनाऽगमत् ॥ ६३ ॥ यदि वा चित्तचालेन भ्राम्यन् स्वास्थ्यं गतोऽधुना। इति ध्यात्वा जगादायं न प्रत्याख्यमहं पुरा ॥ ६४ ॥ तत्प्रत्याख्यापय त्वं मे पूर्वार्द्ध साधुरप्यथ । समयं प्रत्युपायुक्त हाऽधुना वर्तते निशा ॥६५॥ उदक्षतान्तरिक्षं च ऋशलक्षोपलक्षितम् । शिरःस्थपूर्णिमाचन्द्रं निशीथं निश्चिकाय च ॥६६॥ ततश्चागतसंवेगः स मिथ्यादुष्कृतं ददौ । धिग्मां प्रमत्तमत्यन्तं धिगिमां रसगृभुताम् ॥ ६७॥श्रेष्ठिस्त्वं मे गुरुस्त्राणं शरणं जीवितं गतिः। प्रमादान्धौ यदन्धे मां मजन्तमुददीधरः॥ ६८॥ अमी पुनस्तमीभक्तमित्यकल्प्या यतेमम । दिवा गृहीतमाहारं दिवैवाश्नन्ति साधवः॥ ६९ ॥ इत्युदित्वा स्वयं गत्वा स तस्यावस्करौकसि । विषदुष्टानिवोत्स्रष्टुं 8 तानैहिष्ट विशिष्टधीः॥ ७० ॥ तदा संपेदिरे तस्य मोदका अप्यमोदकाः । सर्वमिष्टमनिष्टं हि निजचित्तानुसारतः॥७१॥ खण्डशः खण्डयामास स तानेव न केवलम् । चत्वारि घनघातीनि कर्माण्यपि शुभाशयः॥७२॥ तत्क्षये चाक्षयो बोधस्तस्य प्रादुरभूद्रुतम् । विनाशेऽभ्रवितानेऽस्य प्रकाश इव भास्वतः॥७३ ॥ दिव्यदुन्दुभिनिहादपुष्पवृष्ट्यादिरद्भुतः। केवलश्रीमहस्तस्य चक्रे संनिहितैः सुरैः ॥ ७४ ॥ ते चोपश्लोकयामासुः सागरश्रेष्ठिनं मुदा । धन्योऽसि श्लाघ्यजन्मासि धर्मतत्त्वैकवेद्यसि ॥ ७५ ॥ मुनि कष्टदशापन्नं निद्राणं मौढ्यनिद्रया। यदजागरयः सम्यग् निजबुद्धिप्रयोगतः॥७६ ॥ ततः