SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१२॥ स्वश्रीकृतालकाकम्पा चम्पा नाम महापुरी। स्वकल्याणजगत्पूज्यां वासुपूज्यश्चकार याम् ॥४२॥ तत्रोद्यानमलश्चक्रुः सुव्रता चतुर्थः नाम सूरयः।शिष्याणामप्यहो! येषां गुणानामिव नो मितिः॥४३॥ पौराःसानन्दपूरास्तान् वन्दकाः सर्वदैयरुः।गुरवोऽपि प्रकाशः। गिरा पुण्यकिरा पौरानपिप्रिणन्॥४४॥अन्येद्युःप्रावृतत्तस्यामतुच्छः कश्चिदुत्सवः। अन्योन्यं धनिनो यस्मिन् दिव्यभोज्यान्यबूभुजन्॥४५॥तंचाकर्ण्य ऋजुः कोऽपिक्षपकः पर्यचिन्तयन् । अद्य मे पारणं दिष्ट्या नगरे चगुरुर्महः॥४६॥जनश्च ऋद्धिमान् श्राद्धसमृद्धः साधुसाधुधीः तदन्या निखिला भिक्षाः प्रतिषिध्याद्य मोदकाः॥४७॥ विहर्तव्या मया सिंहकेसरा एव |भासुराः। इति निश्चित्य पुर्यन्तः संचचार स गोचरे॥४८॥घृतपूरान् क्वचित् क्वापि मण्डकान् खण्डकान् क्षुधः। क्वाप्यन्यमो|दकाल्लोकास्तस्मै दातुमुपानयन् ॥४९॥ अरोचकीव सर्वत्र निषेधं विदधे स तु । वचनाभिग्रही नायं गृह्णातीत्यबुधजनः ५०॥ परितोऽप्यटतस्तस्य ताननामुवतः क्वचित् । अरतिः कामुकस्येव कामान् काममजायत ॥५१॥ नश्यति स्म। ततश्चित्तं ततश्चानुपयुक्तता । अभूत्तस्य तथा रात्रिं दिनं वा न व्यनग् यथा ॥५२॥ बभूव बहिरन्तश्च तस्य दोषोदय-18 स्तदा । भवत्यनुपयुक्तानां कस्को मलिनिमा नहि ॥५३ ॥ गुरुस्तु बहुशिष्यत्वान्नावागात्तमनागतम् । अकारयिष्यनिर्ग्रन्थैरन्यथा तद्गवेषणम् ॥ ५४॥ प्रविवेश निशीथेऽयं गृहं सागरगेहिनः । धर्मलाभपदे सिंहकेसरेति बभाण च X॥ ५५॥ तच्चाकर्ण्य जजागार सागरस्तं निभाल्य च । दध्यौ कथमकालेऽयं हहा! भ्राम्यति संयतः॥ ५६ ॥ अनेनो चरितं सिंहकेसरेति स्फुटाक्षरम् । तन्नूनं चित्तचालोऽस्य कोऽप्यभूत्तन्निमित्तकः ॥ ५७॥ तदस्मै दर्शये सिंहकेसरानेव निश्यपि । यथा तदर्शनेनास्य स्वस्थतां चित्तमश्चति ॥ ५८ ॥ध्यात्वेत्ययमुपानिन्ये स्थालं तैर्मोदकैभृतम् । जगाद चानु SOCHAMACROCOCCAM ॥ ५५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy