________________
CCCCCCCCCCCCESCR
सनिवन्धनं धनं तपोधनाय प्रददात्यधीधनः। सहिष्यते तदूतलोपपातकैस्त तुदानादनुमन्तृभावतः ॥ ३५॥ ततोऽशसानादीनि ददीत साधवे धर्मोपकारीणि सुरीतिरास्तिकः । तपस्क्रियाज्ञानगुणेषु भक्तिमांस्तानेव येनाचिरमेव विन्दते ॥३६॥
न संयमो बिना देहं स च नान्नादिना विना । अतः संयमिनेऽन्नादिदानमाहुर्मनीषिणः ॥ ३७॥ तदपि प्रासुकं देयमेपोषणीयं च साधवे । हितं स्वस्मै परस्मै च तत्र दानं हि तादृशम् ॥ ३८॥ प्रयच्छति स्वस्य हितेच्छुरच्छधीस्तपस्विने प्रासु
कमेषणीयकम् । तथाविधस्यैव भवन्ति दानतः परे भवे दीर्घशुभायुषो यतः॥ ३९॥ तथा चोक्तं श्रीपञ्चमाङ्गे| "कहण्णं भंते ! जीवा दीहाउअत्ताए कम्मं पकरंति ? गोयमा ! नो पाणे अइवाइत्ता नो मुसं वइत्ता तहारूवं समणं है। वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं खलु जीवा दीहाउअत्ताए कम्मर पकरंति । कहण्णं भंते ! जीवा अप्पाउअत्ताए कर्म पकरंति ? गोयमा! पाणे अइवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेण असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरन्ति ॥" ___ भवे परस्मिन्न हिताय जायते न केवलं दातुरनेषणीयकम् । तस्य ग्रहीताऽपि यतोऽष्टकर्मणामुपार्जनादुर्गतिमङ्गति 61 ध्रुवम् ॥ ४०॥ तदुक्तं पञ्चमाङ्गे
"आहाकम्म णं भुञ्जमाणे कइ कम्मप्पगडीओ बंधइ ? गोयमा ! आउअवजाओ सत्तकम्मप्पगडीओ बंधइ ॥" मुनिना वचनाशुद्धं जगृहेऽनुपयोगतः। विधिना तत्तरिष्ठाप्यं तथैवाराधना यतः॥४१॥ तथाहि