SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ५९ ॥ सौवस्तिकादयः । यथास्वस्थानमास्थानं निषेदुस्तन्मुखोन्मुखाः ॥ ४५० ॥ अथोश्चैरुच्चरन्ते स्म प्रचुरा बिरुदावलीः । तत्कीर्त्तिकीर्त्तिनीः कर्णानन्दिनीर्बन्दिनो मुदा ॥ ४५१ ॥ श्रवःपुटेषु पीयूषमिव वर्षन्ति पर्षदः । रसस्फीतानि गीतानि तस्याऽगायंश्च गायनाः || ४५२ ॥ अभङ्गरसभङ्गीभिरुत्तरङ्गीकृतानि च । कवीन्द्राः सूक्तिनिस्तन्द्रा नानाकाव्यान्यकीर्त - यन् ॥ ४५३ ॥ भरतादिनरेन्द्राणां पृथुपुण्यप्रथाः कथाः । पण्डिताः प्रथयामासुस्तथ्या मथितकापथाः ॥ ४५४ ॥ इत्याधैरद्भुतैस्तैस्तैः सुधास्पन्दानुवादिभिः । तस्य व्यभात् सभा चित्रलिखितेवाखिला तदा ॥ ४५५ ॥ अत्र चावसरे तत्र तुमुलः कोऽप्यजायत । किमिति क्ष्माभृता ख्यातः प्रत्याख्यन्मुख्यधीसखः ॥ ४५६ ॥ धनपालादयो देव ! सेवकास्ते त्रयोऽधुना । भित्तौ चित्राणि पश्यन्तः प्रपेतुर्भुवि मूर्छिताः ॥ ४५७ ॥ नृपोऽथ विस्मितस्वान्तः संभ्रान्तस्तानुपागमत् । प्रारेभे सोऽपि चित्राणि कौतुकेन विलोकितुम् ॥ ४५८ ॥ पश्यन् नृपसुतादीनां प्राच्यं वृत्तं तथाऽऽत्मनः । ईहापोहपरः प्राप नृपोऽपि प्राग्भवस्मृतिम् ॥ ४५९ ॥ मूर्च्छाच्छादितचैतन्यः पपात च भुवस्तले । शीतोपचारमा चेरुः सेवकास्तस्य चाकुलाः ॥ ४६० ॥ क्षणेन प्राप्तचैतन्या नृपतिस्ते च पत्तयः । उन्मेष्य चक्षुरुत्तस्थुः स्वस्थाः सुप्तप्रबुद्धवत् ॥ ४६१ ॥ राजन् ! किमेतदित्युक्तः सामन्तैर्नृपतिर्जगौ । सर्व पूर्वभवं जीवदयाविस्फूर्जिताद्भुतम् ॥ ४६२ ॥ तेऽपि पृष्टा जगु छागवधपापेन ते वयम् । नरकं प्रथमं प्राप्तास्ततश्च भवमेतकम् ॥ ४६३ ॥ अथ पूर्वभवप्रेमप्रमोदाश्रुप्लुताननः । तानालिलिङ्ग रङ्गेण जगतीशः ससंभ्रमम् ॥ ४६४ ॥ नत्वा व्यजिज्ञपंस्तेऽपि पाणी संयोज्य भूभुजम् । दयापुण्येन दिव्याद्धि राज्यं चेदं त्वमासदः ॥ ४६५ ॥ वयं तु निरयप्राप्तिप्रेष्यत्वप्रमुखामिमाम् । प्राणिहिंसानुभावेन प्राप्ता दुःखपरंपराम् ॥ ४६६ ॥ तृतीयः प्रकाशः । ॥ ५९ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy