SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे 11 46 11 | लोकमसाधयत् ॥ ४१५ ॥ स निश्छद्मदयाधर्मवर्धमानमहोदयः । सर्वत्र मुख्यतामाप गुणैरेव हि गौरवम् ॥ ४१६ ॥ उद्भासयन् दिशः कीर्त्या शङ्खः शङ्खवलक्षया । त्रिवर्ग साधयामास परस्परमबाधया ॥ ४१७ ॥ एवमाराध्य स श्राद्धधर्म सद्विधिना मृतः । पल्यायुर्भवनाधीशनिकाये त्रिदशोऽजनि ॥ ४१८ ॥ नृपादीनां सुतास्ते तु रौद्रध्यानवशात्रयः । विपन्ना दुःखमापन्नास्तदाद्यनरकोद्भवम् ॥ ४१९ ॥ शङ्खदेवोऽन्यदा प्राच्यजातिं सस्मार सारधीः । विवेद च दयाकल्पलतायाः फलमात्मनः ॥ ४२० ॥ सम्प्रत्यपि तथा कुर्वे भवेऽप्यागामिनि ध्रुवम् । संपद्यते दयाया मे सम्यगाराधानं यथा ॥ ४२१ ॥ इति निश्चित्य पप्रच्छ स केवलिनमन्यदा । इतश्युत्वा क्व गन्ताऽस्मि भगवानपि तं जगौ ॥ ४२२ ॥ विजयाख्ये पुरे | देवी विजयाकुक्षिसंभवः । राज्ञो विजयसेनस्य तनयो भविता भवान् ॥ ४२३ ॥ इत्याकर्ण्य सकर्णोऽयं प्रतिबोधार्थमा| त्मनः । स्वप्ने विजयसिंहस्य कथयामासिवानिदम् ॥ ४२४ ॥ नृपादीनां त्रयः पुत्रा नीता यक्षालये मिषात् । कापालिकेन संज्ञप्ताः पशुसंज्ञप्तिकैतवात् ॥ ४२५ ॥ तुर्यस्तु श्रेष्ठसूर्हिसामनाशंसुर्ननाश सः । यावत्सुखेन वेश्म स्वं प्राप पुण्यप्रभा - वतः ॥ ४२६ || चित्रकृद्भिरिदं वृत्तमास्थाने लेख्यतामिति । इमं च स्वप्नमालोक्य प्रबुद्धो ध्यातवान्नृपः ॥ ४२७ ॥ किमेतदश्रुतं पूर्वमदृष्टमविकारजम् । द्राघीयस्त्वेन मन्ये च वृथेदं स्वप्नदर्शनम् ॥ ४२८ ॥ इत्युदासीनमुवशं द्वितीयस्यां पुननिशि । तमेव स्वप्नमस्वप्नः स्फुटं दर्शयति स्म सः ॥ ४२९ ॥ केनापि कारणेनात्र भाव्यमित्यवनीपतिः । अथास्थानं | यथाख्याततच्चरित्रैरचित्रयत् ॥ ४३० ॥ अन्येद्युः स ततश्च्युत्वा देवस्तस्य नरेशितुः । उत्पेदे विजयादेव्याः कुक्षावक्षामभाग्यवान् ॥ ४३१ ॥ जिनार्चाभयदानाद्याः पूर्यन्ते स्म महीभुजा । तस्या गर्भोद्भवाः पाप्मद्रोहदा दोहदा मुदा ॥ ४३२ ॥ तृतीयः प्रकाशः । ।। ५८ ।।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy