________________
॥ ३९८ ॥ धर्म विशुद्धमाराध्य क्रमात्प्राप दिवं नृपः । क्रमेण कर्मनिर्मुक्तो मुक्तिकान्तामभुक्त च ॥ ३९९ ॥ अतः प्राणिवधं मुञ्च प्रपद्यस्व दयाव्रतम् । तवापि संपदो येन जायन्तेऽभयसिंहवत् ॥ ४०० ॥
इति शङ्खोपदेशोक्तिदीपिकादीपितात्मना । प्रपेदे मेघनादेन सानन्देन दयावतम् ॥ ४०१ ॥ धर्माङ्गीकारतस्तस्य मुदि तस्तद्द्दढीकृते । कियन्तं समयं तस्थौ शङ्खस्तत्र विशेषवित् ॥ ४०२ ॥ प्रतिष्ठासुः प्रतिस्थानमथ रिक्थादिदानतः । स पल्लीशेन च सच्चक्रे सच्चक्रे चक्रययं यतः ॥ ४०३ ॥ कियतीं भुवमन्वीतः पल्लीशेन स भक्तितः । समं केनापि सार्थेन प्रास्थि - तावसथोत्सुकः ॥ ४०४ ॥ अथास्य पथि सार्थस्य दस्यवः समगंसत । द्रुतं हत हतेत्युक्तिपराः शस्त्रभयङ्कराः ॥ ४०५ ॥ तानभ्यधादसंभ्रान्तः शङ्खः किं रे प्रहण्यते । युष्माकमस्ति येनार्थः स एवार्थः प्रगृह्यताम् ॥ ४०६ ॥ इत्युक्तास्तस्कराः | केऽपि प्रावृतन् सार्थलुण्टने । तावत्तं प्रत्यभिज्ञाय परे तान् प्रत्यषेधयन् ॥ ४०७ ॥ महासत्त्वः स एवायमस्माकं जीवि - तप्रदम् । वयं यमोचिताद्येन मोचिता बन्धतस्तदा ॥ ४०८ ॥ पितेव पूजनीयोऽयं योजनीयस्तु नासुखे । इत्युक्त्वा ते गृहं निन्युः सञ्चक्रुर्भक्तितश्च तम् ॥ ४०९ ॥ प्रत्यपीपदेतांश्च स दयामुपदेशतः । धर्मोपकारमाधातुं न भ्राताः कापि धीधनाः ॥ ४१० ॥ अथ तैर्मुदितैः क्लृप्तवर्त्मसंप्रेषणः सुखम् । शङ्खः संख्यावतां मुख्यः क्षेमेण स्वं पुरं ययौ ॥ ४११ ॥ मुमुदातेतमां मातापितरौ तस्य सङ्गमे । प्रीणाति सङ्गतिः कं न नन्दनस्य धनस्य च १ ॥ ४९२ ॥ शङ्खनाख्यातमाकर्ण्य वृत्तं स्वतनुजन्मनाम् । अखिद्यन्त भृशं भूपसेनापतिपुरोहिताः ॥ ४१३ ॥ प्राणिहिंसादिदुष्कर्मकर्मठो दुर्मतिः सुतः । दुःखाय न परं स्वस्य पित्रादीनामपि स्फुटम् ॥ ४१४ ॥ अथाशेषकलादक्षं शङ्खं स्वगृहकर्मसु । निवेश्य श्रेष्ठधीः श्रेष्ठी पर -
11