________________
दानप्रदीपे
सद्याने ज्ञानसूराभिधो गुरुः॥ ३८१॥ अथ तं प्रीतिदानेन परितोष्य क्षितीश्वरः । सूरि भूरिपरिवारः सानन्दस्तमवन्दत
तृतीयः ॥ ३८२ ॥ सोऽपि धर्माशिषा श्रेयःपुषा नृपमतूतुषत् । पुण्यकाननसारण्या धर्मदेशनयाऽपि च ॥ ३८३ ॥ तथा हि
प्रकाश | गतसारेऽत्र संसारे धर्मः सारं जिनोदितः। दत्ते चित्तेप्सितानर्थान् सर्वत्रापि पितेव यः॥ ३८४ ॥ तत्तन्निस्तुल्यक|ल्याणसंपदर्पणकर्मणि । प्रतिभूभवितुं पुंसां धर्म एव प्रगल्भते ॥ ३८५ ॥ स च दानादिभेदेन बहुधाऽभिदधे बुधैः ।। | सर्वेष्वपि च धर्मेषु परमं जीवनं कृपा ॥ ३८६ ॥ येनारोपि हृदावापे कृपाकल्पलता निजे । तस्य पाणिमुपाजग्मुः स्वर्गा|दिफलसंपदः ॥ ३८७ ॥ सौभाग्यारोग्यदीर्घायुः साम्राज्यादिसुखश्रियाम् । कृपैव खानिराख्याता दुःखानामकृपा पुनः ॥ ३८८ ॥ त्वयाऽपि प्रापि साम्राज्यमिदमस्याः प्रभावतः। तदाराधयतां राजन्नधुनाऽप्यधिकाधिकाम् ॥ ३८९ ॥ अत्रान्तरे जगौ राजा चक्रे प्राक्कर्म किं मया। संपदः सापदो यस्मादिदानीमहमासदम् ॥ ३९० ॥ गुरुरप्यमलालोकावलोकितजगत्रयः। जगाद पुरतस्तस्य यथावत्प्राक्तनं भवम् ॥ ३९१ ॥ त्वया दयाव्रतं पूर्व यदतुल्यमपाल्यत । तेन प्राज्यमिदं राज्यं विनाऽप्यायासमासदः॥ ३९२ ॥ मुद्गरं यावतो वारानमुञ्चस्तं शशं प्रति । सम्प्रत्यवाप्तवाँस्तेन विपत्तीरपि तावतीः ॥ ३९३ ॥ मानभङ्गनृपः प्राणिघातपातकयोगतः। निरयं सम्प्रति प्राप्तः संसारान्तश्चिरंभ्रमी ॥ ३९४ ॥ राजन्नभयदानस्य प्रत्यक्षसुरशाखिनः । संसारसंपदः पुष्पं कैवल्यश्रीः फलं पुनः ॥ ३९५ ॥ इत्याकर्ण्य गुरोर्वाणी जातजातिस्मृति- ५७॥ नृपः । उपाददे मुदा यावज्जीवं जीवदयाव्रतम् ॥ ३९६ ॥ अथ धर्मगुरुं नत्वा भूधवः सौधमाप सः। अकारयदमारीश्च8 वारी१रितदन्तिनाम् ॥ ३९७ ॥ दिने दिने जिनेशानां शासने परमोन्नतिम् । वितन्वानश्चिरं राज्यं बुभुजे भूभुजांवरः