SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कुमारोऽपि तदात्मानं रक्ष्यमाणमवेक्ष्य तैः। तत्र देव इवादृश्यस्तस्थावस्थानमापदाम् ॥ ३६६ ॥ विलक्षास्तद वीक्षायामाचख्यस्ते भटा मिथः । अस्माकमानने धूलिमाधाय स पलायत ॥ ३६७ ॥ तच्चाकर्ण्य नृपो मा स्म दुरात्माऽयं ममात्म-| जाम् । गृहीत्वानेशदित्यन्तश्चिन्ताचान्तोऽभवन्निशि ॥ ३६८॥ ततः सुष्वाप गत्वाऽयं सुप्तकन्यामधित्यकाम् । प्रायः पापप्रसक्तानामनवस्थितचित्तता ॥ ३६९ ॥ हियमाणां सुतां तेन नृपः स्वप्ने व्यलोक्यत । निद्रा घटयति स्पष्टं प्रायः पूर्व हि चिन्तितम् ॥ ३७० ॥ अपहृत्य सुतामेतां रे व यासि दुराशय ! ? । इत्यालपन्नृपः खङ्गपाणिस्तं प्रत्यधावत ॥ ३७१ ॥ क्रोधावेशवशाद्धावन् पेतिवानू भूमितः । भङ्गभीतैरिव प्राणैर्मुक्तः स नरकं ययौ ॥ ३७२ ॥ मृतं लोकस्तमालोक्य 8 सकलः पिप्रिये प्रगे। तादृशस्य दुराशस्य कस्य न स्यान्मुदे मृतिः॥ ३७३ ॥ नयैकगामी स्वामी कोऽस्माकं स्यादिति चिन्तिषु । धीसखादिषु पौरेषु दिविष्ठा देव्युवाद सा ॥ ३७४ ॥ भो भोः ख्यातावदाताय वीरसेननरेशितुः। सुतायाभयसिंहाय राज्यमस्मै वितीर्यताम् ॥ ३७५ ॥ कान्तारप्राप्तिदेवीत्वपुत्रत्राणादिकं च सा । वृत्तान्तं सकलं स्वस्य प्रकाश्यागाददृश्यताम् ॥ ३७६ ॥ अथ तैर्मुदितस्वान्तः संभ्रान्तैरद्भुतोत्सवैः । अभ्यषिच्यत साम्राज्ये वीरसेनसुतोऽभयः॥३७७॥ दिशः प्रसादमासेदुर्ने दुर्दुन्दुभयो दिवि । रत्तस्वर्णमयी वृष्टिः स्पष्टं दियाऽजनिष्ट च ॥ ३७८ ॥ कन्या च पुण्यलावण्या सा राज्ञा पर्यणीयत । कः परो वृणुते लक्ष्मी विहाय पुरुषोत्तमम् ॥ ३७९ ॥ पित्रीयन् प्रियमित्राख्यश्रेष्ठिनि श्रेष्ठधीनृपः । न्यायन पालयामास भुवं द्यामिव वासवः ॥ ३८०॥ नृपमन्येधुरुद्यानपालः प्रातर्व्यजिज्ञपत् । देवाद्यागात्तवो. * ORE RISICOLOGIA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy