________________
दानप्रदीपे
वीक्ष्यमाणोऽपि साक्षेप क्वाप्ययं नैक्षि यक्षवत् । ततस्ताँस्तर्जयामास हताशः क्षितिवासवः ॥ ३४९ ॥ अथ क्षणान्तरे क्षीण- तृतीयः कोपं भूपं व्यजिज्ञपत् । धात्री वसन्तसेनाख्या नियुक्ता राजकन्यया ॥ ३५० ॥ देव ! वेत्स्येव वत्साया वरारोचकितां | प्रकाशः। स्वयम् । सौन्दर्यजितमाराणां कुमाराणां हि मूर्तयः॥ ३५१ ॥ दर्शिता लिखिताश्चित्रफलकेऽस्याः सहस्रशः । परं सा क्वापि नारक्त कलहंसीव पङ्किले ॥ ३५२ ॥ युग्मम् ॥ साम्प्रतं सा पुनर्येन त्राता दुर्दान्तदन्तिनः । तमेवोपकृतिक्रीति है वरीतुं स्वयमैहत ॥ ३५३ ॥ अहं पुनरवोचं तामयं वाणिजवंशजः । न युक्तः सर्वथा प्रेयान् क्षत्रगोत्रभुवस्तव ॥ ३५४॥3 | साऽप्यवोचत मा वोचस्त्वमेवं कोऽप्ययं यतः । शौर्यादिभिर्गुणैरेभिर्नृपवंश्यः प्रकाश्यते ॥ ३५५ ॥ अयं च यदि राजन्यतनयो न नयोज्वलः । अहार्य्यमपरैश्चित्तं न हरेदेव मे तदा ॥ ३५६ ॥ अन्यच्च येन मे प्राणास्त्राणा यमनिभादि|भात् । ततोऽन्यं चेत्पतीयामि तदा का मे कृतज्ञता ॥ ३५७ ॥ इत्याकर्ण्य नृपो दध्यौ सद्ध्यौचित्यविनाकृतः । हहा! दुरात्मा जामाता ममाप्येष भविष्यति ॥ ३५८ ॥ उन्मूलयामि निर्मूलमेतां च भवितव्यताम् । दैवो हि भज्यते तत्र विघ्नैरुद्विजते न यः॥ ३५९॥इति निश्चित्य दुश्चेता धात्र्याः प्रत्यक्षमाख्यत । पुरपालमिलापालः कूटवल्यालवालवाक् ॥३६०॥ प्रियमित्रस्य पुत्रेण द्विपेन्द्रोपद्रवादतः । येनाऽमोचि तनूजा मे संमान्यः स महान् मया ॥ ३६१ ॥ तदाकारय तं तूर्ण-15 मित्युक्तः पुररक्षकः । उद्दिश्य नृपसंदेशमाजुहाव तमञ्जसा ॥३६२ ॥ दुनिरोधं विरोधं मे धत्तेऽयं वसुधाधवः । सर्वत्र जन-6॥५६॥ |यित्री तु जनयित्री ममावनम् ॥ ३६३ ॥ इत्यामृश्य कुमारोऽपि समारोपितसाहसः । समं तेन यमस्येव राज्ञः संसदमासदत् ॥ ३६४ ॥ निहन्तव्यो मयैवायं निशायामिति दुधिया । स्थाप्योऽयं रात्रिमत्रेति भटानादिष्टवान् नृपः॥३६५ ॥