SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे तृतीयः प्रकाश। कामदेवस्य धाम निश्यन्यदा महे । अभयः प्रेक्षणं प्रेक्ष्य प्रतस्थे च गृहान् प्रति ॥ ३१५ ॥ निरीक्ष्य पुररक्षस्तमरूक्षाक्ष- रमाख्यत । शिष्ट ! विष्ठ क्षणं गम्यं निवेद्यात्मानमग्रतः॥ ३१६ ॥ तस्थौ नहि तथाऽप्येष नदीपूर इव ब्रजन् । स कोपेन नृपाज्ञास्मै ततस्तेन व्यतीर्यत ॥ ३१७ ॥ देहि स्वपितुरेवाज्ञामेवमुद्गीर्य धैर्यवान् । अग्रतो गन्तुमारेभेऽभयसिंहस्तु निर्भयः॥ ३१८ ॥ भो भो योधाः ! धृतकोधा बध्यतां बध्यतामयम् । इति जल्पन भटान सोऽपि क्रुधा तं प्रत्यधावत ॥ ३१९ ॥ विद्ययाऽथ तिरोभूय वीरभूनिर्भयस्ततः। जगाम क्षेमवान् धाम क नाम विपदः सताम् ॥ ३२०॥ प्रातस्तदाचचक्षाणं पुररक्षं रुषारुणः। जगाद मानभङ्गस्तं मानभङ्गकरं वचः॥ ३२१ ॥ध्रुवं क्लीबोऽसि रे रङ्क ! यदेकमपि तं रिपुम् । निहन्तुं नहि शक्तोऽभूर्युक्तः पत्तिशतैरपि ॥ ३२२ ॥ मदोडुरोऽन्यदा राजसिन्धुरः क्रोधदुर्धरः। उन्मूल्यालानमुद्दामस्थाम बभ्राम कामतः॥ ३२३ ॥ उत्पातयंस्तरुवातं महावात इव क्वचित् । प्रतीप इव पृथ्वीपः | प्रासादान क्वापि पातयन् ॥ ३२४ ॥ पौरांश्चौरानिवारक्षस्त्रासयन् सर्वतः पुरे । अकालमपि कल्पान्तमवतारयति स्म सः॥ ३२५ ॥ युग्मम् ॥ इतश्च काममभ्यर्च्य काननान्नपनन्दनी । व्यावृत्ता कनकवती तस्यागतवती दृशोः॥ ३२६ ॥ |स दधाव क्रुधा मातः कृतान्त इव तां प्रति । पूच्चकार परीवारस्तस्यास्तारस्वरं ततः॥ ३२७ ॥ भो भो वीराः! रणे धीराः! दुतं धावत धावत । अस्माकं स्वामिनीमेनां ग्रसते हतकद्विपः॥ ३२८ ॥ कोऽप्यस्ति वीरकोटीरस्त्रायते यो नृपा- गजाम् । यदि वा किमु निर्वीरमुर्वीतलमिदं हहा ! ॥ ३२९ ॥ आरावमिति शुश्राव पश्चादिव स वीरसूः। स स्थामग्रा-५ मणीः पूर्वमाजगाम गजान्तिकम् ॥ ३३०॥ अरे न केवलं नाम्नो मातङ्गः कर्मणाऽप्यसि । यदेवमबलां बालामुपद्रोतु ॥५५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy