________________
दानप्रदीपे
तृतीयः प्रकाशः।
॥५४॥
055
तेन तेने तज्जन्मनो महः॥ २८ ॥ विजनेऽयं वनेऽदार्श सिंहवन्निर्भयो मया । इत्यामृश्य व्यधात्तस्याभयसिंहेति नाम |सः॥ २८१॥ पालयामासतुस्तौ च पितराविव तं मुदा । शुभकमैव सर्वत्र स्वाजन्यं जनयेद्यतः ॥ २८२ ॥ समये कलयामास सकलाः सकलाः कलाः। विलासिनीमनोलीलावनं यौवनमाप च ॥ २८३ ॥ तं सुखं शयने सुप्तमन्यदा क्षणदाभरे । अवादीजननी देवी प्रेमपूरकिरा गिरा ॥ २८४ ॥ सवित्री वत्स! ते पूर्वमस्यां पुरि महीपतेः। प्रियाऽहं वीरसेनस्य वप्रा त्वं च सुतोऽसि मे ॥ २८५ ॥ पिता तेऽघात्यतानेन मानभङ्गेन सङ्गरे । नष्टा चाहं वने मृत्वा व्यन्तरी देवताऽभवम् ॥२८६ ॥ तदेष मापतिषी शत्रुपुत्रस्य ते ध्रुवम् । अतो रक्षाकृते विद्यां गृहाणादृश्यताकरीम् ॥ २८७ ॥ महान् प्रसाद इत्युक्त्वा नत्वा च जननी ततः। पाठसिद्धामयं विद्यां प्रतीयेष प्रहर्षुलः ॥२८८ ॥ संनिधास्ये पुनः सद्यः स्मृता कार्यविधौ तव । इत्युक्त्वा साऽपि संपावत्प्रापदास्पदमात्मनः ॥२८९॥ जानानोऽप्यवनीकान्तं प्रत्यनीक विमुक्तभीः। अभयः
स्वैरमाक्रीडादिषु चिक्रीड सात्त्विकः ॥ २९०॥ मानभङ्गस्तु भूजानिर्व्यसनी पललाशने । अन्नं मनोज्ञमप्यन्यदमन्यत लापलालवत् ॥ २९१॥ अन्येद्युःसूपनिवृत्तो मांस्पाकस्तत्प्रमादतः। अभक्षि वृषदंशेन तादृशामशनं हि तत् ॥ २९२॥ ततः
करतया भर्तुभीरुः कालविलम्बतः । अप्राप्तान्यपलः सूपः कान्दिशीक इवाभवत् ॥ २९३ ॥ पश्यन्नितस्ततः कश्चिद्वालमा-| लोक्य निष्कृपः। निहत्य तत्पलं पक्त्वा नृपाय द्रागुपानयत् ॥ २९४ ॥ तदपूर्वतयाऽतीवस्वाद्यमास्वादयन्नृपः। जजल्प सूपकस्येदं मञ्जलं वद जङ्गलम् ॥ २९५ ॥ सम्यग् भूपतये सूपस्तत्स्वरूपं व्यजिज्ञपत् । भूपोऽपि तत्पलास्वादलोलुपः सूपमालापत् ॥ २९६ ॥ अरे ! वरेण्यमेकैकं निहत्य प्रत्यहं शिशुम् । उपस्कृत्य च तन्मांसमानेयं भोजनाय मे ॥ २९७ ॥ तन्नि
॥५४॥