SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ५३ ॥ हतः । कुर्वन्नवर्षकालेऽपि सकलान् पङ्किलान् पथः ॥ २४६ ॥ तन्वन्निवाभितः पत्तिकृपाणैर्दिवि विद्युतः । स प्राप तत्पुरः| सीमामसीमानीकिनीवृतः ॥ २४७ ॥ त्रिभिर्विशेषकम् ॥ समं चमूसमूहेन वीरसेनोऽपि भूपतिः । पारीन्द्र इव दन्तीन्द्रं | सद्यस्तमभिजग्मिवान् ॥ २४८ ॥ द्वयानामप्यभूत्तत्र योधानां युद्धमुद्धतम् । कुन्ताकुन्ति क्वचित् खङ्गाखनि क्वापि शराशरि ॥ २४९ ॥ वीरसेनस्य सेनान्या सेनानीः प्रत्यनीकगः । महस्विना महीपीठे द्रुमपातमपात्यत ॥ २५० ॥ ततस्ताम्राननो मानधनो माननृपः क्रुधा । वीरसेनमहीशेन सार्द्ध योद्धुमधावत ॥ २५९ ॥ रणं भीषणमुद्वीक्ष्य तयोस्त्रस्तसुरासुरम् भीतयेव क्षणं कोऽपि न वत्रे विजयश्रिया ॥ २५२ ॥ अथ दैववशाद्वीरसेने राज्ञि विनाशिते । राज्यं तस्यात्मसाच्चक्रे |मानभङ्गमहीपतिः ॥ २५३ ॥ वप्रा तु भयकम्प्रात्मा शीललोपभियाकुला । पुण्यालवालं तं बालं समादाय पलायत ॥ २५४ ॥ कान्तारे राजकान्ता सा भ्राम्यन्ती भ्रान्तलोचना । लुब्धकेन कुरङ्गीव केनाप्यालोकि पत्तिना ॥ २५५ ॥ चित्ते चाचिन्ति मे पुण्यमगण्यं यदियं मया । अवापि रूपसौन्दर्यतर्जितस्वर्वधूर्वधूः ॥ २५६ ॥ बालं व्यालं मिथःस्नेहनाशे प्राक् त्याजयेऽनया । इयं मयि यथा कुर्यादनुरागमनर्गलम् ॥ २५७ ॥ ततोऽभ्यधत्त पत्तिस्तां त्यजेमं भारमर्भकम् । कार्याकार्यविवेके हि न च्छेकः कामदुर्मदः ॥ २५८ ॥ सा त्वजल्पदनल्पश्रीनिर्जिताङ्गजमङ्गजम् । कथं त्यजामि निर्व्याजं जीविताधिकमात्मनः | ॥ २५९ ॥ मयि प्राणप्रिये चित्तनन्दनास्तव नन्दनाः । भाविनो बहवोऽपीति तेनोक्का साऽप्यवक् पुनः ॥ २६० ॥ भवितारः परे पुत्राः परत्रैवेति निर्णयः । रोदितुं च प्रवृत्तेयमबलानां हि तद्बलम् ॥ २६९ ॥ स शठस्तु हठात्पुत्रं त्याजयित्वा करेण ताम् । परिगृह्याग्रतों गच्छन् पूर्णकाम इवाब्रवीत् ॥ २६२ ॥ मा रोदीर्मा च खिद्यस्व प्रतिपद्यस्व मां पतिम् । वृथा तृतीयः प्रकाशः । ॥ ५३ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy