________________
पण्यं किसपचेलिमम् । ऋषिः केनाप्यलक्ष्येण यदरक्ष्यत मुद्गरात् ॥ २२९ ॥ अन्यथा प्रतिमास्थायियतिघातजपातकैः।।
वेबसिम स्थानं नरके सप्तमेऽपि हि ॥ २३० ॥ प्रतिमा पारयित्वाऽथ यतिः प्राह कृपानिधिः। भद्र ! सर्वापदापातं प्राणिघातं करोषि किम् ॥ २३१॥ मांसैकलालसः प्राणिहिंसां यः कुरुते कुधीः । नानादुर्गतिदुःखानां स भवेद्भाजनं जनः॥२३२॥ कृपां सर्वेषु जीवेषु यः कुयोदायधीः पुनः। स सर्वा विपदोऽतीत्य संपदो भजतेऽद्भुताः॥२३३ ॥ अथ भद्रस्तमुन्निद्रविवेकः प्रोचिवान् प्रभो! यावज्जीवमहं जीवघातं कर्तास्मि जातु नो॥२३४ ॥ निःसङ्गोऽपि यतिधर्मे दृढीकतं शशंस तम् । भद्र ! धन्योऽसि मान्योऽसि मुनीनामपि सम्प्रति ॥ २३५ ॥ बीजं धर्मतरोजीवदयां यत्प्रत्यपद्यथाः। तवानया च भाविन्यः सुलभाः सर्वसंपदः॥२३६ ॥ अथ भत्त्या यति नत्वा भद्रः सद्म स्वमागमत् । मन्वानो धन्यमा-18
मानं दयाधर्माप्तियोगतः॥ २३७ ॥ सम्यग्धर्मानुभावाच्च व्यवहृत्यैव शुद्धया । जीविकासुखमेवास्य परिवारस्य चाभवत् WI॥ २३८॥ भद्रः सम्यकृपाधर्ममाराध्य विधिवन्मृतः। यथा प्रेत्य समुत्पेदे राजन्नाकर्ण्यतां तथा ॥ २३९॥
| अत्रैव भरतक्षेत्रे पुरी श्वेतबिकाया । यस्यां सदा सदाचाराः सुजना दुर्जना अपि ॥ २४०॥ असीमसेनस्तत्रासीद्वी४ रसेननरेश्वरः । सुखं यस्यासिशय्यायां व्यश्रम्यत जयश्रिया ॥ २४१॥ पुण्यस्फुरदभिप्राया प्रिया वप्रास्य भूपतेः । शीलं
वप्रायते यस्या रक्षितुं सुकृतश्रियम् ॥ २४२॥ भद्रस्तदङ्गजो जज्ञे स्वप्ने सिंहेन सूचितः। रेजे स्थानमिव श्रीणां यः पुञ्ज इव तेजसाम् ॥ २४३ ॥ गते तज्जन्मनो मासे वीरसेनमहीपतिम् । नृपोऽभिषेणयामास मानभङ्गाह्रयो रिपुः॥२४४ ॥ रेणुभिस्तुङ्गदुत्तुङ्गतुरङ्गमखुरोद्धतैः । दिवसेऽपि निशां सर्वजनानां जनयन्निव ॥२४५ ॥ मत्तदन्ताबलवातमदवारिप्रवा