SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कुलात्मनः। शुलामेकां मम ध्यातुर्जातं शूलामयं जगत् ॥ १६३ ॥ अद्य श्रीशीलवत्या तु गङ्गयेवावतीर्णया । ददे भुवनपाविन्या जनन्येव ममाभयम् ॥ १६४ ॥ अतोऽधुना स्वस्थमनाः प्रमना अमनागहम् । पुनः संजातजन्मेव सर्व पश्यामि सुस्थितम् ॥ १६५ ॥ तेनाल्पोऽप्युपचारोऽस्या ययौ मे दिव्यभोगताम् । यतस्तृणमपि प्राणप्रदं चिन्तामणीयते । ॥ १६६ ॥ मेरुसर्षपयोर्यावान् यावान् स्वर्णारकूटयोः। भेदस्तावानभूदस्याः परासां चोपकारयोः॥ १६७ ॥ अथैक्षिष्ट भृशं हृष्टः मापस्तस्या मुखाम्बुजम् । साऽऽचख्यौ श्रीमुखेनास्मै दीयतामभयं प्रभो !॥१६८॥ दत्तमेवेदमन्यत्तु याचस्वेति नृपोदिता । साऽवादीत्त्वत्प्रसादेन न मे न्यूनं किमर्थये ॥ १६९ ॥ अहो ! गाम्भीर्यमेतस्या अहो ! धैर्यमहो ! दया । अहो ! शीलमहो! सत्यमहो ! निःस्पृहचित्तता ॥१७०॥ इत्याकृष्टो गुणैः पट्टराज्ञी तेनेऽथ तां नृपः। दयाधर्मप्रभावाच्च क्रमात्सुगतिमाप सा ॥ १७१॥ वसन्तकोऽपि तत्पुत्रः ख्यातः क्षमापप्रसादवान् । जातशुद्धदयाधर्मः क्रमेण त्रिदिवं ययौ ॥ १७२॥ । ततो भद्रङ्करं भद्र ! परं नाभयदानतः । त्वया दृष्टफले चास्मिन् विधेयः सम्यगुद्यमः ॥ १७३ ॥ शङ्खः सहर्षमुन्मेषि-है संवेगः समगीष्ट तत् । यतो वृष्टिरिव क्षेत्रे पात्रे फल्गुर्ने देशना ॥१७४॥ श्रेयःप्रपञ्चकं पञ्चनमस्कारमशिक्षयत् । सुमेघः शङ्खमन्येधुः सतां धा हि संकथाः॥१७५॥ उपादिक्षच्च तं दक्ष ! निकारः सकलापदाम् । अयं पञ्चनमस्कारः स्वीकारः सर्वसंपदाम् ॥ १७६ ॥ न स्युर्भूतानि भीत्यै विरचयितुमलं व्यन्तरा नान्तरायं यक्षाः पुष्णन्ति रक्षां विदधति विविधा व्याधयो नापि बाधाम् । शक्ता नैवापकर्तुं ज्वलनजलगराधुत्थदुर्गोपसर्गाः सम्यक्कण्ठोपकण्ठे लुठति तनुमतां श्रीनमस्कारमन्त्रे ॥ १७७ ॥ तदमुं हृदये सारहारवद्धारयान्वहम् । येनाशेषसुखनीणां सुभगंभावुको भवेः ॥ १७८ ॥ शङ्खनोन्मेषि-13
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy