SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ युग्मम् । एकाहं पूर्यतामस्य वराकस्याप्यभीप्सितम् । ततः परं तु कर्तव्यं प्रजानाथ ! यथोचितम् ॥ १२९ ॥ अनुज्ञाताऽथ सा राज्ञा मान्यानीय स्वधाम्नि तम् । शतपाका दिभिस्तैलैर्जवादभ्याञ्जिजज्जनैः ॥ १३० ॥ चूण्यैश्च सौरभापूर्णैर्मुदा तमुदवीवृतत् । कवोष्णैरम्बुभिश्चासौ स्वदासीभिर सिष्णपत् ॥ १३१ ॥ दूष्येणारूक्ष्य तं दिव्यदुकुलैः पर्यदीधपत् । विधाप्य मूर्ध्नि धम्मिल्लं माल्यैः पर्यस्करोच्च सा ॥ १३२ ॥ चतुःसमेन सर्वाङ्गं चर्चयामास सा च तम् । उष्णीषप्रमुखैः स्वर्णभूपणैरप्यभूषयत् ॥ १३३ ॥ सुधावधीरिणीं चारुरसां रसवतीं च सा । वीजयन्ती जनैः स्वर्णभाजनैस्तमबूभुजत् ॥ १३४ ॥ तस्मै कर्पूर संपूर्ण ताम्बूलं सा व्यशिश्रणत् । खद्वां चारोप्य नाव्यादिविनोदांस्तमदीदृशत् ॥ १३५ ॥ अथापराह्ने मायूरातपवारणशोभितः । पुरः प्रवृत्तसङ्गीतः परीतः स पदातिभिः ॥ १३६ ॥ वरं तुरङ्गमारोप्य सभां नीतोऽनमन्नृपम् । वितकैराकुलास्तैस्तैर्लोका आलोकयश्च तम् ॥ १३७ ॥ युग्मम् ॥ ततः सौधवरे स्वर्णशयने शायितस्तया । स वारस्त्रीकृतोपा स्तिस्त्रियामामत्यवाहयत् ॥ १३८ ॥ प्रातस्तु कारितप्राच्यवेषः प्रैषि नृपान्तिके । जज्ञे राइयाश्च तद्भक्तौ द्रव्यपञ्चशतीव्ययः ॥ १३९ ॥ अथ द्वितीयया राझ्या तथैव प्रार्थ्य पार्थिवात् । द्वितीयस्मिन् दिने स्पर्द्धादुपाचर्यत सोऽधिकम् ॥ १४० ॥ अन्या अप्येवमन्यान्यदिवसेषु विशेषतः । तस्योपचारमा चेरुर्बद्धस्पर्द्धा हि ता मिथः ॥ १४१ ॥ इत्थं तदर्थमत्यर्थं प्रथयित्वा पृथून् महान् । अपूरि कौतुकं ताभिः स्वचित्तस्य न तस्य तु ॥ १४२ ॥ अथ शीलवती राज्ञी राज्ञा पाणिग्रहादनु । दृष्ट्याऽपि न हि दृष्टा या स्वल्पर्द्धिः शीलशालिनी ॥ १४३ ॥ नृपं व्यजिज्ञपत्साऽपि जीवितेश ! स्मरस्यदः । जितारिनृपतेः पुत्रीं तदा मामुपयंस्यसे ॥ १४४ ॥ त्वद्विस्मृता च संतोषपीयूषसुहितानिशम् । सस्था समयाकुर्वे शीलैकविभवा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy