SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे तृतीया प्रकाशा ॥४९॥ किश्चित्योचे चौरः खश सर्वपुमर्थप्रथनक्षम दुदैवता वसुदत्तस्य तनयो प्राणप्रदानं यथा॥११॥अत्रार्थे तस्कराख्यांनं ख्यापयन्ति विचक्षणाः। किंतदाख्यानमित्युक्तः शङ्कन स पुनर्जगौ॥११२॥ श्रीवसन्तपुरे जज्ञे जितशत्रुर्महीपतिः। तस्य प्रियङ्करापत्नी राज्ञी पश्चशतीवरा ॥११३ ॥ गवाक्षमीयुषः पत्नीजुषस्तस्यान्यदा पुरः। सलोत्रः पुररक्षेण चौरः कश्चिदमुच्यत ॥ ११४॥ नृपतिश्चौर्यतः क्रौर्यवत्या सौन्दर्यतः पुनः। प्रसन्नया दृशा पश्यन् दस्युं प्रोवाच सस्मितम् ॥ ११५॥ कस्त्वं किमीदृशे सर्वपुमर्थप्रथनक्षमे । तारुण्ये पुण्यलावण्ये कुरुषे कर्म निन्दितम् ॥११६ ॥ अथाश्वस्तमनाः किश्चित्प्रोचे चौरः स्खलद्वचाः । देव ! विन्ध्यपुरे विन्ध्यभूपतिप्रीतिशालिनः॥११७॥ श्रेष्ठिनो वसुदत्तस्य तनयोऽहं वसन्तकः । पितृभ्यां पालितः पाणौ कारितः सुखितोऽभवम् ॥ ११८ ॥ युग्मम् ॥ परं दुर्दैवतो छूतव्यसनं प्रादुरास मे । आशु निर्वासनद्वारमिव सर्वगुणश्रियाम् ॥ ११९ ॥ स्वजनैर्वार्यमाणोऽपि विपदासत्तियोगतः । मर्तुकाम इवापथ्यं न द्यूतमहमत्यजम् ॥१२०॥ प्रतार्य चार्यवप्तारं द्यूतेनाहं बहिर्ग्रहात् । निन्ये स्वं निर्गमे स्वस्य प्रस्थानं प्रथयन्निव ॥ १२१॥ ततोऽतिकुपितो वप्ता नृपाद्युक्तिपुरस्सरम् । दुदासमिव मां सद्यः स्वावासान्निरवासयत् ॥ १२२ ॥ ततः स्वैरविहारेण भ्राम्यन्नत्र समागमम् । जनं च भोगिनं दृष्ट्वा भोगेच्छा मेऽप्यभूभृशम् ॥ १२३ ॥ वित्तं विना न पूर्येत साऽनन्यगतिकस्ततः । तस्मै स्तैन्ये प्रवृत्तोऽहं तलारक्षरधारिषि ॥ १२४ ॥ इत्युक्ता स्वकथा नाथ ! कुर्वीथास्त्वमथोचितम् । तन्निशम्य नृपः किञ्चिद्दयार्द्रहृदयोऽजनि ॥ १२५॥ परं चौरो न मोच्यः स्यादिति नीतिप्रणीतितः। शूलारोपे तमादिक्षत्तलारक्षमिलापतिः ॥ १२६ ॥ अथ प्रियङ्करा राज्ञी हा! वराकः कृपास्पदम्। निराशोऽन्त्यदशामागादिति जातदयारसा ॥१२७॥ व्यजिज्ञपन्नृपं स्वामिन्नर्प्यतामयमद्य मे। यथानुभावयाम्येनमद्य सौख्यं यथेप्सितम् ॥१२८॥ ॥४९॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy