SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२४७॥ SUBCRECENGHLIG प्रयोजनाभावाद् । योगवत्सु चोपादानकारणसत्त्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्धयर्थ प्रथमं कारणावैचित्र्ये कार्यर्या वैचित्र्यमुपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमि #सटिप्पणा ॥स्वोपन तकषायोदयाभावात् सामयिकः कर्मबन्ध इति समुच्चयभणनेन बमाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्प्रत्यय एव स च सामयिकसातवेदनीयकर्मब- गाथा-६७ न्धलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुपशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतीति बुद्धया |॥२४७॥ समुच्चयेन भणनम् ,सर्वांशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद् ,अन्यथोपशान्तस्येव क्षीणमोहस्यापि जीवघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात् , तथा केवलिवदुपशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकर्तियनरामराः कर्मबन्धका इत्यादिसमुच्चयभणनेन | सर्वेषामपि साम्यं कस्यापि संमतम् । तस्माद्यथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनी|यकर्मबन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र प्रासङ्गिके प्रथमावृत्तिग्रन्थे नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण इह कत्तारं, नियमा मसगाइजीवमहिकिच्च ॥ भणइ इमं पासंगिय-मइप्पसंगो फुडो तस्स ॥६८॥ [यः पुनरिह कर्तारं, नियमान्मशकादिजीवमधिकृत्य ॥ भणतीदं प्रासङ्गिकं, अतिप्रसङ्गः स्फुटस्तस्य ॥ ६८॥] . व्याख्या-'जो पुण'त्ति । यः पुनरिह शैलेश्यवस्थायामवश्यम्भाविन्या जीवविराधनायां कर्तारं नियमान्मशकादिजी | वमधिकृट्येदमाचाराङ्गवृत्त्युक्तं प्रासङ्गिक भणति तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपञ्चप्रदर्शनमात्रप्रसङ्गप्राप्तं वदति, नतु, स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम् , तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि BARDASKAcc.
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy