________________
श्रीमोधનિર્યુક્તિ ભાગ-૨
॥८१५॥ मा
“यच्चान्यद्वस्त, एवमादि उपानहादि, तपःसंयमयोः साधकं यतिजनस्य ओघोपधेरतिरिक्तं गृहीतमौपग्रहिकं तद्विजानीहि ।
ચન્દ્ર. : ઓઘનિર્યુક્તિ-૭૩૧ : ટીકાર્થ : આ સિવાય બીજી પણ જે પગરખાં વગેરે વસ્તુઓ તપ અને સંયમની સાધક હોય કે જે યતિજનોએ ઓઘોપધિથી વધારે ગ્રહણ કરેલી હોય તે બધી ઔપગ્રહિક ઉપધિ જાણવી.
वृत्ति : इदानीं यदुक्तं 'यष्ट्यादि औपग्रहिकं भवति साधूनां' तत्स्वरूपं प्रतिपादयन्नाह - __ओ.नि. : लट्ठी आयपमाणा विलट्ठि चउरंगुलेण परिहीणा ।
दंडो बाहुपमाणो विदंडओ कक्खमेत्तो उ ॥७३२॥ यष्टिरात्मप्रमाणा, वियष्टिरात्मप्रमाणाच्चतुर्भिरङ्गलैयूंना भवति, दण्डको 'बाहुप्रमाणः' स्कन्धप्रमाणः, विदण्डकः कक्षाप्रमाणोऽन्या नालिका भवति आत्मप्रमाणाच्चतुर्भिरङ्गलैरतिरिक्ता, तत्थ नालियाए जलथाओ गिज्झइ, लट्ठीए जवणिया बज्झइ, विलट्ठी कहंचि उवस्सयबारघट्टणी होइ, दंडओ रिउवद्धे घेप्पति भिक्खं भमंतेहिं, विदंडओ वरिसाकाले घेप्पइ, जं सो लहुयरओ होइ कप्पस्स अब्भितरे कयओ निज्जइ जेण आउक्काएण न फुसिज्जइत्ति ।
धी
144AN