________________
શ્રી ઓઘ
गिम्हासु हुंति चउरो पंच य हेमंते छच्च वासासु । નિર્યુક્તિ
एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं ॥७०१॥ ભાગ-૨
गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु । 19७८॥ म
तिविहंमि कालछेए पायावरणा भवे पडला ॥७०२॥ यैः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन्, पञ्चभिः सप्तभिर्वा पटलैरेकीकृतैः सविता नोपलभ्यत इति, किमुक्तं भवति ?-रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि पञ्च सप्त वा पटलानि भ भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह-'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दृढानि मसृणानि भ
च भवन्ति उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसृणानि च शोभनानि यदि भवन्ति, सहि मनाक स्निग्धतर: कालः, पञ्च पटलानि वर्षासु गृह्यन्ते, यद्युत्कृष्टानि घनानि मसृणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत ऊर्ध्वं मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । ग्रीष्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते, तानि मनाग् जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासु षड्, एतानि 'मध्यमानि' न प्रधानानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यम: वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊर्ध्वं
BEEF 0
॥७७८॥