SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ श्री सोध નિર્યુક્તિ ભાગ-૨ ॥9॥७॥ वृत्ति : तच्च पात्रकं लक्षणोपेतं ग्राह्यं नालक्षणोपेतम्, एतदेवाह - ओ.नि. : पायस्स लक्खणमलक्खणं च भुज्जो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे ॥६८७॥ वर्ल्ड समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइद्धं भिन्नं च अधारणिज्जाइं ॥६८८॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिट्ठिते । निव्वणे कित्तिमारोगं, वन्नड्डे नाणसंपया ॥६८९॥ हुंडे चरित्तभेदो सबलंमि य चित्तविब्भमं जाणे । दुप्पते खीलसंठाणे गणे च चरणे च नो ठाणं ॥६९०॥ पउमुप्पले अकुसलं, सव्वणे वणमादिसे । अंतो बर्हि च दटुंमि, मरणं तत्थ निद्दिसे ॥६९१॥ FU FOTO ॥७६७॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy