________________
श्री सोध
નિર્યુક્તિ
ભાગ-૨
॥9॥७॥
वृत्ति : तच्च पात्रकं लक्षणोपेतं ग्राह्यं नालक्षणोपेतम्, एतदेवाह - ओ.नि. : पायस्स लक्खणमलक्खणं च भुज्जो इमं वियाणित्ता ।
लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे ॥६८७॥ वर्ल्ड समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइद्धं भिन्नं च अधारणिज्जाइं ॥६८८॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिट्ठिते । निव्वणे कित्तिमारोगं, वन्नड्डे नाणसंपया ॥६८९॥ हुंडे चरित्तभेदो सबलंमि य चित्तविब्भमं जाणे । दुप्पते खीलसंठाणे गणे च चरणे च नो ठाणं ॥६९०॥ पउमुप्पले अकुसलं, सव्वणे वणमादिसे । अंतो बर्हि च दटुंमि, मरणं तत्थ निद्दिसे ॥६९१॥
FU
FOTO
॥७६७॥