SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ श्री भोधનિર્યુક્તિ ભાગ-૨ ॥७४८॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥६७१॥ एए चेव दुवालस मत्तग अइरेगचोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥६७२॥ पात्रकं पात्रकबन्धस्तथा पात्रकस्थापनं 'पात्रकेसरिका' पात्रकमुखवस्त्रिका तथा पडलानि रजस्त्राणं गोच्छकः अयं - पात्रनिर्योगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छादकाः' कल्पां इत्यर्थः, तथा रजोहरणं मुखवस्त्रिका चेति, एष द्वादशविध उपििर्जनकल्पिकानां भवति । इदानीं स्थविरोपधिं गणणाप्रमाणतः प्रतिपादयन्नाह - एत एव द्वादश भ जिनकल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अतिरिक्तस्तु । मात्रकश्चोलपट्टकश्च भवति, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति ।। ચન્દ્ર. તેમાં જિનકલ્પિકોની ઓઘોડધિનું પ્રતિપાદન કરાય છે. તેમાં પણ પહેલા તો ગણનાપ્રમાણથી તેનું પ્રતિપાદન उता छ मोधनियुस्ति-90 थी ६७२ : टार्थ : (१) पात्र (२) ओणी (3) पात्र स्थापन (पात्राहि भूश्वा भाटेर्नु FREE
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy