SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ र पी मोत्यु ओ.नि. : पट्टविय वंदिए ताहे पुच्छेइ किं सुयं भंते !। નિર્યુક્તિ तेवि य कहंति सव्वं जं जेण सुयं व दिटुं वा ॥६५८॥ ભાગ-૨ पुनश्चासौ प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून् पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केन ॥ ७२७॥ म किं श्रुतं ? तेऽपि साधवः कथयन्ति सर्वं यद्येन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । । यन्द्र. : मोधनियुस्ति-६५८ : 2ीर्थ : २0 पारी सय ५61वी, गुरुने वही सने पछी साधुभाने २७॥ ४२ ॥ | “હે ભગવન્! તમારામાંથી કોઈએ કંઈ સાંભળ્યું છે?” તે સાધુઓ પણ બધું જ કહે કે જે જેના વડે ગર્જનાદિ સંભળાયું હોય भपिभुपाहि मायेj टोय. वृत्ति : पुनश्च तत्र केषाञ्चिगर्जितादिशङ्का भवति ततश्च को विधिरित्यत आह - ओ.नि. : एकस्स दोण्ह व संकियंमि कीड़ न कीरए तिण्हं । सगणमि संकिए परगणंमि गंतुं न पुच्छंति ॥६५९॥ एकस्य गर्जितादिशङ्किते क्रियते स्वाध्यायः, द्वयोर्वा, त्रयाणां पुनर्गजिताद्याशङ्कायां न क्रियते स्वाध्यायः, एवं यदि FFEER BEF To ॥ ७२७॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy