SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ PERBE 'अवद्यभीरुः' पापभीरुः, 'खेदज्ञः' गीतार्थः तथा अभीरुः' सत्त्वसंपन्नः एवंविधः 'कालं' कालग्रहणवेला प्रत्युपेक्षते श्री मोधનિર્યુક્તિ साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति । ભાગ-૨ ચન્દ્ર. : પ્રશ્ન : કેવા પ્રકારના વિશિષ્ટ સાધુએ કાળની પ્રતિજાગરણા કરવી ? કાલગ્રહી બનવું ? मोधनियुति-६४८ : 6त्तर :ने धर्म प्रिय होय, लेनो धर्म निश्चल होय, मोक्ष सुमनो अभिलाषा होय,स ॥७१२॥ म જે પાપભીરુ હોય, જે ગીતાર્થ હોય તથા જે સત્ત્વવાળો હોય... આવા પ્રકારનો સાધુ કાલગ્રહણની વેળાનું પ્રત્યુપેક્ષણ કરે, અર્થાત્ આવા પ્રકારનો સાધુ કાલવેળાનું પ્રતિજાગરણ કરે. | वृत्ति : इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थं गुरोः समीपं प्रविशति, ग कथम् ? - औ ओ.नि. : आउत्तपुव्वभणिए अणपुच्छा खलियपडिय वाघाते । घोसंतमूढसंकियइंदियविसएवि अमणुन्ने ॥६५०॥ स च प्रविशन् 'आयुक्तः' उपयुक्तः सन् प्रविशति, एतस्मिश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्यं यतो निर्गच्छन्तो यो विधि: प्रविशतोऽपि स एव विधिरित्यत आह-पूर्वभणितमेतत्, अथ त्वनापृच्छयैव गुरुं कालं गृह्णाति ततश्चानापृच्छ्य गृहीतस्य 19
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy