SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्थु નિર્યુક્તિ ભાગ-૨ PERSEP ॥६ ॥ असंयम थाय, भाटे ते पुस्तहिन सेवा. पोत्थगाइसु मां आदि श०६ छ, अनाथ व पंय, तृपय, भय सेवा. (આ તૃણપંચકાદિની જાણકારી માટે પ્રવચન સારોદ્ધાર ૬૭૫-૬૭૬-૬૭૭ અને ૬૭૮મી ગાથા જોઈ શકાય.) આ બધુ જો પોતાની પાસે ન રાખેલું હોય તો સંયમ છે અને જો પોતાની પાસે રાખેલું હોય તો અસંયમ છે. वृत्ति : तथा - ओ.नि.भा. : पेहित्ता संजमो वुत्तो उपेहित्तावि संजमो । पमज्जित्ता संजमो वुत्तो परिझुवित्तावि संजमो ॥१७०॥ प्रेक्षासंयमः-चक्षुषा यन्निरूपणं, ततश्चैवं पूर्वं चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः । 'उपेहित्तावि संजमो 'त्ति उपेक्षा | द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । 'पमज्जित्ता संजमो वुत्तोत्ति प्रमार्जयतः संयम उक्तः । 'परिटुवित्तावि संजमोत्ति 'परिष्ठापयतः' "परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः, एवमेते चतुर्दश, मनोवाक्कायसंयमश्च त्रिविध उक्त एव द्रष्टव्यः । इदानीं भाष्यकृव्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादि-संयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः, इदानीं यदुपन्यस्तं 'पेहित्ता संयम' इत्यादि तन्न क्वचिद्व्याख्यातमिति व्याख्यानयन्नाह - FRONE ॥ 3॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy