SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ण मा किमर्थम् ?, उच्चारार्थं तथा प्रश्रवणार्थं च स्थानानि चतुर्विंशतिपरिमाणानि प्रत्युपेक्ष्यन्ते । इदानीं क्व ताः स्थण्डिलभूमयः प्रत्युपेक्षणीया: ? इत्यत आह- अधिकासिका भूमयो याः सञ्ज्ञावेगेनापीडितः सुखेनैव गन्तुं शक्नोति ता एवंविधाः 'अन्तः' मध्येऽङ्गणस्य तिस्रः प्रत्युपेक्षणीयाः, कथम् ?, एका स्थण्डिलभूमिर्वसतेरासन्ना अन्या मध्ये, स अन्या दूरे, एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्त्र एव तस्मिन्नेवाङ्गणे आसन्नतरे भवन्ति ॥ १८४ ॥ अनधिकासिकाः-सञ्ज्ञावेगेनोत्पीडितः सन् या याति ताः तिस्त्र एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या ण दूरे, एवमेता अन्त:- मध्येऽङ्गणस्य षड् भवन्ति, तथा षट् चाङ्गणबाह्यत इति-अङ्गणस्य बहिः षडेवमेव भवन्ति । एवमेव 'प्रश्रवणे' कायिकायां द्वादश भूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये षट् चाङ्गणबाह्यता भवन्ति, एताः सर्वा एव भ उच्चारकायिकाभूमीश्चतुर्विंशतिं प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस्र एव भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अथ सूर्यो यथाऽस्तमुपयाति तथा कर्त्तव्यं । श्री खोध નિર્યુક્તિ भाग-२ हा T स्प ચન્દ્ર. : ઓઘનિર્યુક્તિ ૬૩૪-૬૩૫-૬૩૬ : ટીકાર્થ : આ પ્રમાણે સ્વાધ્યાયાદિને કરીને જયારે એ ચોથો પ્રહર ચોથાભાગ જેટલો બાકી રહે (એટલે કે ચોથો પ્રહર પોણાભાગનો પુરો થાય, અને લગભગ ૪૮ મિનિટની આસપાસનો સમય બાકી હોય ત્યારે) કાલનું પ્રતિક્રમણ કરીને પછી સ્થંડિલભૂમિઓ જુએ. પ્રશ્ન : શા માટે સ્થંડિલભૂમિઓ જુએ ? णं स म ॥ ६८४ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy